पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः 135

स्तम्भद्वयप्रमाणसख्यां ज्ञात्वा तत्स्तम्भद्वयाग्रे सूत्रद्वयं बह्म तत्सू
त्रद्वयं कर्णाकारेण इतरेतरस्तम्भमूलं वा तत्स्तम्भमूलमतिक्रम्य वा संस्प.
श्य तत्कर्णाकारसूत्रद्वयस्पर्शनस्थानादारभ्य अधःस्थितभूमिपर्यन्तं तन्मध्ये
एकं सूत्रं प्रसार्य तत्सूत्रप्रमाणसङ्ख्यैव अन्तरावलम्बकसंज्ञा भवत ।
अन्तरावलम्बकस्पर्शनस्थानादरभ्य तस्यां भूम्यामुभयपार्श्वयोः कणका
रसूत्रद्वयस्पर्शनपर्यन्तमागधासंज्ञा स्यात् । तदन्तरावलम्बकसङ्ख्यानय-
नस्य आवाधासख्यानयनस्य च सूत्रम्--

स्तम्भौ रज्वन्तरभूहतौ स्वयोगहतौ च गुणितौ ।
आबाधे ते वामप्रक्षेपगुणोऽन्तरवलवः ॥ १८०(१/२) ॥

अत्रोद्देशकः ।

षोडशहस्तोच्छ्यौ स्तम्भाववनिश्च षोडशोद्दि टैौ ।
आबधान्तरसङ्गमित्राप्यवलम्बकं ब्रूहि ॥ १८१(१/२) ॥

स्तम्भेकस्यच्छायः षत्रिंशद्दिशतिर्दिनीयस्य ।
भूमिर्दादश हस्ताः काबाधा कोऽयमवलम् ॥ १८२(१/२) ॥

इदश च पञ्चदश च स्तम्भान्तरभूमेरापे च चत्वारः ।
द्वादशकस्तम्भाग्राद्रजुः पतितान्यतो मूलात् ॥ १८३(१/२) ॥

आक्रम्य चतुर्हस्तात्परस्य मूलं तथैकहस्ताच्च ।
पतिताग्रात्काबाधा कोऽस्मिन्नवलम्बको भवति ॥ १८४(१/२) ॥

बाहुप्रतिबाहू द्वौ त्रयोदशावनिरियं चतुर्दश च ।
वदनेऽपि चतुहेताः काबाधा कोऽन्तरावलम्बश्च । १८५(१/२) ॥

क्षेत्रमिदं मुरव भूम्योरेकैकानं परस्पराग्राच्च ।
रजुः पतिता मूलवं ब्रुह्यवलम्बकाबाधं ॥ १८६(१/२) ॥