पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 89

अत्रोद्देशकः ।

सप्तत्या वृद्धिरिये ,चतुःपुराणाः फलं च पञ्चकृतिः ।
मिश्र नव पञ्चगुणाः पादेन युतास्तु किं मूलम् ॥ ३० ॥

त्रिकषण दत्वैकः कि मूलं केन कलन ।
प्राप्तोऽष्टादशवृडेि षट्षष्टिः कालमूलमित्रं हि ।। ३१ ॥

अध्यधमासेकफल षथाः पञ्चधमेव सन्दृष्टम् ।
वृद्धिस्तु चतुर्विंशतिरथ षष्टिर्दूलयुक्तकालश्च ॥ ३२ ॥

प्रमाणफलंच्छाकालांमश्रवभागानयनसूत्रम्--

मूलं स्वकालद्याद्विद्विकृतिगुणं छिन्नमितरमूलेन ।
मिश्रकृतिशेषमूलं मिश्रे क्रियते तु सङ्क्रमणम् ॥ ३३ ॥

अत्रोद्देशकः ।

अध्यर्धमासकस्य च शतस्य फलकालयोश्च मिश्रधनम् ।
द्वादश दलसंमिश्री मूलं त्रिंशत्फलं पञ्च ॥ ३४ ॥

मूलकालखद्विमिश्रविभागानयनसूत्रम्--

  • मिश्रादूनितराशिः कालस्तस्यैव रूपलाभेन ।

सैकेन भजेन्मूलं स्वकालमूलनितं फलं मिश्रम् ॥ ३५ ॥

अत्रोद्देशकः।

पञ्चकशतप्रयोगे न ज्ञातः कालमूलफलराशिः ।
तन्मिश्र 'डशीतिमूलं किं कालठट्टी के ॥ ३६ ॥


This wrong form in the reading found in the MSS.; and the correct form
अशीति do not satisfy the exigencion of the metre.