पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७ प्रक.]
411
परघात प्रयोग

गोमारिकाचूर्ण भल्लातकावल्गुकारसयुक्तं सद्यःप्राणहरमेतेषां 498 9

वा धूमः ।

 कीटो वाऽन्यतमस्तप्तः कृष्णसर्पप्रियङ्गुमिः । 4962

 शोषयेदेष संयोगसद्यः प्राणहरो मतः ॥

 धामार्गक्यातुधानमूल भल्लातकपुष्पचूर्णयुक्तमार्धमासिकः ।

 व्याघातकमूलं भल्लातकपुष्पचूर्णयुक्तं कीटयोगो मासिकः ।

कलामात्रं पुरुषाणां द्विगुणं खराश्चानां चतुर्गुणं हस्त्युष्ट्राणाम् ।

 शतकर्दमोच्चिदिङ्गकरवीरकटुतुम्बीमत्स्यधूमो मदनकोद्रवपला-

लेन हस्तिकर्णपलाशपलालेन वा प्रवातानुवाते प्रणीतो यावच्च-

रति तावन्मारयति ।

 पूतिकीटमत्स्यकतुटुम्बीशतकर्दमेध्मेन्द्रगोपचूर्णं पूतिकीटक्षुद्रारा

लाहेमविदारीचूर्णं वा बस्तशृङ्गखुरचूर्णयुक्तमन्धीकरो धूमः। पूति-

करञ्जपत्रहारीताळमनाश्शिलागुञ्जारक्तकार्पासपललान्यास्फाटे'का-

चगोशकृद्रसपिष्टमन्धिकरो धूम। सर्पनिर्मोकं गोश्वपुरीषमन्धा-

हिकशिरश्चन्धीकरो धूमः।

 पारावतप्लवकक्रव्यादानां हस्तिनरवराहाणां च मूत्रपुरीषं का- 4971

साीसहिङ्गुयततुषकणतण्डुलाः कार्पासकुटजकोशातकीनां च बी-

जानिगोमूत्रिकाभाण्डीमूल निम्बशिग्रुफणर्जकाक्षीबपीलुकभाङ्गः

सर्पशफरीचर्महस्तिनखशृङ्गचूर्णामित्येष धूमो मदनकोद्रवपलालेन

हस्तिकर्णपलाशपलालेन वा प्रणीतः प्रत्येकशी यावच्चरति ताव.


1 स्फोटि. २ फणि.