पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
श्रीरङ्गरामानुजभाष्य सहित

 अथाध्यत्मिमिति । अनन्तरं देहस्थी दृष्टान्त उच् इत्यर्थः । यदेतदिति । एतद् ब्रह्म मनो गच्छतव । ब्रह्मविषयकमनौगमनमिवेत्यर्थः । यथा मनसो ब्रह्मविषयीकरण न चिरस्थायि एवमेव यक्षस्य ब्रह्मणः प्रकाशोऽयीत्यर्थः । मनसा ब्रह्मविषयीकरण क्षणिकमेव न चिनुवृत्तमिति दर्शयति न चैतदुपसरत्यभीक्ष्णं सङ्कल्प:' । न हि मनोजनितसङ्कल्पः ध्यानविशेषः अभीक्ष्णं चिरम् एतद् ब्रह्म उपस्मरति । न विषयीकरोतीत्यर्थः । यथा ब्रह्मणो मनसा विपर्यीकरणं न चिरानुवृत्तम् एवं यक्षस्य प्रादुर्भावोऽपि न चिरानुवृत्तः । अत्र दृष्टान्तोक्तियाजेन ब्रह्मध्यानानु- वृत्तिर्दशति दर्शितं भवति ।। ५ । ।

तद्ध तद्नं नाम । तद्नमित्युपासितव्यम् । स य एतदेवं
वैद अभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ।। ६॥

 तद्ध तद्नं नामेति । एतादृशमहिमविशिष्टं तद् ब्रह्म सबैरपि जनैः वननीयत्वेन प्रार्थनीयवैन बननामकं भवति । तस्मात् तद् ब्रह्म वनमित्युपासित- व्यमित्यर्थः । वनत्वेनोपासनस्य फलमाह- स य एतदेवं वेदेति । सर्वैरपिं प्रार्थ- नीयो भवतीत्यर्थः ॥ ६ ॥


विषयनिलाश परिहरनु व्याचटे मनोजनितेति । अत्र ‘ने चैतत्' इत्यत्र । अनेन चैतन्' इति फाटान्तरमन्चत्र दृश्यते ।।

 अत्रेति । अयं भविः । सप्डैक्यादाख्यायिकाशेपत्व कृत्दा तस्यैष आदेश इन तस्य दृष्टस्य सद्यस्लिोभूतच' इति व्याख्याय दग्न्यादिदृष्टयक्षदिपयतया इदं दृष्टन्तद्वयं योजितम् । सान्निध्यात्प्रवन प्ररगैनोपस्थितं चापि • ब्रह्मेति होवाच' इति परगृष्टं प्रचैव सच्च्दै न । परामृश्य तस्य यः पूर्वं ‘चन्मनमा न मनुत' यामतं तस्य मतम्' इति मनसोऽपि दुर्घ- दमुक्तं तदेव, यदपि उपदेशेन विधिदू झानं जायते तदपि न चिरानुवृत्तपानपर्यवसायि भवती. बनेन प्रकारे विशदी+मिदमुपमान्यमिति तु शक्यं युक्तं च मिति || ५ ||

६. तद् इझ इनामिति । तद्वनमित्य के पदमियन्ये । अन्यथाऽयोदै भवितुमर्हति । तदे. सद्दचाऽभ्युकमिददी तदेतदोरियाः तच्छद्यस्य योजयितुं शक्यत्वादिलभिप्रायः । इत्यर्थ इति । एतावता तत्वमुदिष्टम्। ३य हितमुपदिश्यत इति भावः । न वेनते । सलत्वज्ञान- दादिभिः सईदद्यासधारणैराधरैः जिन्यमापस्यास्योपासनस्य मोक्षफल्वे स्थित एवं एतद्विरोप- गुणदतोऽम्य संयमत्वादिविशिष्टस्येवं धनुष के फरमाहेलर्थः! प्रार्थनीयः अनुरागविषयः, प्रियः ।। ६ ।। । ।