पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
केनोपनिषत्

श्रोत्रस्य श्रोत्रं मनसो मनो यद्
चाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुपश्चक्षुरतिमुच्य धीराः।
प्रेत्यासाल्लोकादमृता भवन्ति ।। २ ।।

 गुरुः प्रतिवक्ति-श्रोत्रस्य श्रोत्रमिति । यच्चक्षुरादीनां प्रकाशकं चक्षुराद्यन- धीनप्रकाशञ्च, अप्राणाधीनप्राणनञ्च यत्, स उ स एव । इत्येवं अतिमुच्य ज्ञात्वा अस्माल्लोकात् अचिंरादिना मार्गेण गत्वा मुक्ता भवन्तीत्यर्थः ॥ २ ॥


कार्ये शब्दे करणीभूतदातमुरचर्यते । नेन इपितामिति इन्द्रियदिशेपणं वदन्तीति शब्दकर्मक क्रियासम्बन्ध: उभयमुपपद्यते । उपचारखर्जने तु एवमर्थः पर्यवस्यति ।।

 -श्रोत्रयोरिति । अत्र पाठोवेष्यः । एषामिति । मनदीनां पञ्चानाम् । अथ ह प्राण अधेय व्यूदिरे' इत्यादिषु एतान्येव पच्च प्रतिपाद्यन्त इति स्मर्तव्यम् । चेतनाप्रेरितानामिति । दाम इदति' इति वदतः शिप्यस्य मनआदिकरणान'मधिष्टातरो विदिता एव । तथापि । तरकारनं कुर्वतस्तस्यायमभिप्राय.-- करणत्वादवयं केनचित्प्रेरित मिति वाच्यम् । न ताजीव एवं प्रेरकः । तेन नियमाणस्यापि मनसो दिपये प्रति पतना) । अतो बदला केनचिद् देवेनैव प्रेरितमिनि वक्तव्यम् । स कः" इति । एदमुरमामन् प्राणो न केनचिज्राचेनाव: स्थापयितुं शक्यते। गादिनियमनं च न स्वेच्छानुसारं कर्तुं शक्यत इति न जीवोऽत्र नियामक इति । असम्भवादिति । अपरभदान दिलक्षणः कश्चन प्रेरकोऽसि । से इस पूर्वणन्दयः ।। इन । प्रलात्मकमन्त्रमात्र भूयते | अग्न्यिायिकाखरुपपूर्तये अश्रुतत्राह्मणभागार्थोऽनुसन्य इति भाव. ।

 २. गुरुरिति । अनन्तरसण्डप्रथममन्त्रे 'मीमांस्यमेदते' इत्येतदन्तस्यैयमदतरिक्म । यय- धुरादीनामिनि { श्रोत्रस्येसारभ्य चलिन्तमेकं वाक्यम् । यदिनि त्रिमिलादी प्रत्येरमन्वेति । यत् श्रोत्रस्य श्रोत्रम्, यन्मनसो मन इनि चक्षुःपर्यन्तम् । चिमिति प्रथमा व्यययेन द्वितीया । स उ स एव इति यच्छदार्थप्रतिनिर्देशः । भवता पृष्टो देव इति प्रश्नार्थानुपद्रेण दास्यपूर्ति: । एदमदान्तवाक्यपूर्तिज्ञानाय इह मन्ने चरमनिर्दिष्टस्यापि चनुपः चक्षुरादीनामिनि प्रयमममिनि ज्ञेयम् । अर्थ वाक्यार्थ: ज्ञानक्रियायां कर्मेति कुटयन्नाह इत्येवमति । लिङ्ग विशेष- वर्ने प्रति सामान्यतो बुद्ध कृत्वा यदति क्लीवम् । देव इति विधेयानुरोधान् स इति पुमान् । यद्यपि नेते प्रश्नस्य तेनाते तृतीयया काचिन्या उत्तरमुचितम् तथाप्यन्ते उ देय इत्यपि पृत्वात् सर्वमायारण्येन के एप प्रेरक इति प्रश्नं कृतं कृत्वा प्रथमयैवेतिरं युज्यते ।

 अयमत्र भाज्याभिप्रायः। तरति शोके व्रह्मविदलाकर्णितदन् कश्चित् कश्चित् तद्विद उपसद्य भूयोभूयस्तैपदिष्टं तदाऽप्यतृप्तः, तुचः श्रोतुः श्रोत्रस्य च वन्न तद्विषय- नजनने अमाम पदयन्, एवं चक्षुषस्त:साक्षात्कारोत्सादने मनस. सर्वथा तन्मनननिष्पादने ये शकिपैकल्यं निरूपयन्. जीयानां ज्ञानमायनतर्येव सृष्टेप्येषु करणेषु अवश्यं विज्ञेयेऽथे कुण्ठितशक्तिपु