पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीरङ्गरामानुजभाप्य सहिता

॥ हरिः ओम् ।।

कैनेपिन पतति प्रेपितं मनः
केन प्राणः प्रथमः प्रेति युक्तः ।
कैनेषितां वाचमिमां वदन्ति
चक्षुश्श्रोवं क उ देवो युनक्ति ।। १ ।।

अतसीगुच्छसच्छायमशितोरस्थलं श्रियः ।
अञ्जनाचलशृङ्गारमझलिर्मम गाहताम् ॥
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।
व्याख्यां तलवकारोपनिषदः करवाण्यहम् ।।

 परमात्मस्वरूपं प्रश्नपतिवचनरूपप्रकारेण प्रकाशयितुं प्रस्तीति-केनेषितं पततीति । मनः केन वा प्रेषितं प्रेरितं सत् स्वविपये प्रवर्तत इति भावः । इपितम् इष्टम मतम् । प्राणानां मध्ये प्रथमः प्राणः मुख्यः प्राणः केन प्रेरितः सन् बैंति प्रकपेण सञ्चरति । तथा केन वा प्रेषिताम् इमां वाचं वागिन्द्रियम् अवलम्ध्ये व्यवहरन्ति लोकाः । तथा चक्षुश्शेत्रियोश्च क उ प्रेरकः । अचेतनानामेपां चेतनाप्रेरितानां कार्यकरत्वासम्भवत् । इति गुस्सुपेत्य शिष्यः पप्रच्छेत्यर्थः ।। १ ।।


 श्रीरहरामानुजमुनविरचितं प्रकाशियऽभधानभेतदुपनिषद्भायं अन्य़लिप्यां ग्रन्थ लियां च मुद्रितमस्मिन् प्रदेशे लब्धप्रारम् । अत सन्देहास्दानि शोधनीयतया प्रतिभान्ति च वइति स्थलानि सन्ति । तःलपत्रवोः प्रयत्नेन चिरादप्यन्दिप्यमणिो नैकोऽपि लभ्यते । सम्भादितसमीचीनपद्धनिस्तु तत्र तत्राधः प्रदर्शिता ।।

 श्रीरामानुजीयमित्येव पूनानगरे निन्दाश्रमपुस्तकमालायां तदुपजीनेनान्यत्रच किमपि व्याख्यानमस्या उपनिषदो नागरलिप्या मुद्रितमुपलभ्यते । अस्मिन् प्रदेशे लन्धप्रचारस्य

 श्रीरङ्गरामानुजभाष्यस्य अम्य च न कश्चित् सम्बन्ध. 1 क्वचित् क्वचित् योजनाप्रभेदो दृश्यते । शैल्यां मम्मियादिगुणपकल्ये च परिशील्यमाने अर्वाचीनं कृत्रिममिमिनि निचेतव्यै भइति । आन्तमङ्गलराहिमप्यत्र एवमयवसानं द्रदयति ।।

 १ नं. प्रस्तुति दनप्रतिवचनमध्ये आदेमं प्रश्नं निभातीर्थः । खपिय इति । इपितमिवस्य पर्यवसिताथेयम् । इजिंतू रूपमाह इष्टमिति । इच्छाम्य प्रकृते असम्बन्ध दाह मतमति | भननस्य मनोव्यापारस्य गोचरं पियमिति । प्राणानाम् जीवोवरणानाम् ।

 पुणेति । मियत इत्यर्थोऽत्र न सम्भवति । इदन्तीति दनकर्मदा मचिमिति शब्दः प्रतीयते । ग तु इन्द्रियारणै न सत. । अतो विवक्षितमयमा दारिद्रयमित्यादिना ।