पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
right
श्री श्रीनिवासपरब्रह्मणे नमः ।

श्रीरङ्गरामानुजमुनिविरचितभाष्यसहिता तलवारोपनिषदषरनामधेया

के नो प नि प त् ।


श्री

श्रीनिवासं परं ब्रह्म प्रतिपय विचिन्त्यते ।

केनोपनिपदो भाप्यं रङ्गरामानुजोदितम् ।।

 सामवेदी ब्राह्मण शापाद्वयम्-ताडिना शाखा एका । तलवकारापरनामधेयानों जैमिनीयानामपरेति । अत्र अद्यायां पञ्चविंशत्राह्मणं, पडूविंशत्राह्मण, छान्दोग्यव्राह्मण (उपनिषद् ब्राह्मण), सामविधानश्राह्मण, देवताभ्योग्रव्राह्मण, वंशत्राह्मण संहितोपनिषद्व्राह्मणमिति यह भागाः । तत्र छान्दोग्यत्राह्मणगतेषु दशस्यध्यायेषु आद्यद्वये गृह्यधर्माः केचित्प्रतिपाद्यन्ते । अन्यदध्यायाटकं छान्दोग्योपनिपटूपम् | अन्तिमायां पञ्च भागाः । (प्रपाठक इति वा अध्याय इनि वाऽयं विभाग इति विमृश्यम्)। अत्र आद्यं त्रयं कर्मकपरम् । चतुर्थी भाग उपनिपब्राह्मण भिधानः। अवैवान्तर्गत तलवारोपनिपदिप्युच्यमानेयं केनोपनिपत् । चरमः पञ्चमो भाग पैंयत्राह्मणमित्यभिधीयते ।--इति वैदिङ्ग्रन्थजातदिमशिन. केचिदाहुः । भाप्यन्तरे तु

 केनेपितमित्याद्योपनिषत् परब्रह्मविपया वक्तव्येति नमस्याध्यायस्यारम्भः । प्रागे  तन्मात् कर्माम्यशेपतः परिसमापितानि । समस्तकमध्यभूतस्य च प्राणस्योपास-  नान्युक्तानि कर्मान्नसामविपयाणि च । अनन्तरं च गायत्रसामविपये दर्शनं  पैशान्तमुत्तम् ।

इति केनोपनिपघटितस्य भागस्य नवमाध्यायत्वमुक्तम्। तत्र इतः पूर्वेऽध्याया. कइति गवेषणीयम् ।

 अद्यास्माकं मुलभं तु जैमिनीयोपनिपदुव्राह्मण ग्रंथम देशान्तरे तलिप्या एकपञ्चाशतो वर्षेभ्यः पूर्वं मुद्रितम् । अनन्तरमस्मद्देशे तदेवोपजीव्य द्वाविंशतेवर्षेभ्यः पूर्वं देवनाग दयानन्दमहाविद्यालय-संस्कृतम्रन्थमालायां तृतीयतया मुदितम् । अत्र विभागः अध्यायः अनुवकि. एण्ड इति । अध्यायाधरवारः । तेष्वाचे अष्टदशानुवाकाः । तत्र प्रलनुवाकं पेण्टसङ्ख्या कमेण एवम्--७ ३ ४ ४ १ ३ २ ३ ३ २ २ ५ २ ४ ४ ३ ३ ५ (= ६०). द्वितीये पथानामनुवाकानां ३ ४ ३ ३ ३ (=१५) इति क्रमेण सण्डा. । तृतीये सप्तान ५ ५ ४ ५ ९ ९ ५ ( ४३) चरमे चतुर्थं द्वादशानां १ १ १ १ १ ३ २ ५ २ ४ ५ ६ (=३८). अस्मिन् चरमेऽध्याये चतुःपण्डो दशमोऽनुयाकः केनोपनिषत् । अत्र- याया अन्य उपनिषदः उपनिषद्भाष्यकोशेषु दृश्यमानायाश्च बहुषु स्थलेषु पाठभेदाः सन्ति । ते टिप्पण्यां तत्र तत्र दर्शिताः ।