पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

mernment ... ATNAM:"PARA ७४ कुवलयानन्दः। [ श्लेषालंकारः २६ परिकराङ्कुरालंकारः २५ साभिप्राये विशेष्ये तु भवेत्परिकराङ्करः। चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६३ ॥ अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भम् । . फणीन्द्रस्ते गुणान्वक्तुं लिखितु हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः काहमेष व ते गुणाः ॥ फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनाद्यभिप्रायगर्भाणि ॥१३॥ यथावा-

MI T r. . RRESEARTHEATREARSAREEKEERENCERTEEEEEEEEEEEEEEEEEEEEEEEERRORISESED . PAANAND श्लेषालंकारः २६ नानार्थसंश्रयः श्लेषो वावर्यो भैयाश्रितः । सर्वदो माधवः पायात्स योऽगं गामदीधरत् ॥ ६४॥ अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना। उच्चरद्भरिकीलालः शुशुभे वाहिनीपतिः ॥६५॥ कृतं नतु निर्हेतुलदोषाभावमात्रतया विच्छित्तिविशेषस्यानुभवसिद्धवात्तथेहा- पीति भावः ॥ ६२ ॥ इति परिकरालंकारप्रकरणम् ॥ २४ ॥ सामिप्राय इति ॥ अत्र विशेषणपदस्थाने विशेष्येति प्रक्षिप्य पूर्ववलक्षणं वोध्यम् । तच परिकरेऽतिव्याप्तिवारणार्थम् । लक्ष्ये लक्षणं संगमयति-अत्रेति॥ यद्यपि देवान्तरव्यावर्तकतया चतुर्भुज इति विशेषणं तथापि नृपादिसाधारण- - देवपदशकेविष्णौ नियमनेन विशेष्यप्रतीत्यौपयिकतया विशेष्यपदबममिमतं बोध्यम् । असंदिग्धमुदाहरति-फणीन्द्र इति ॥ राजानं प्रति कवेक्तिः । तव गुणान्वक्तुं फणीन्द्रः शेषोऽसमर्थ इत्यध्याहार्यम् । एवमग्रेऽपि । हैहयाधिपः : कार्तवीयः।आखण्डल इन्द्रः । उभयत्र गुणानित्यनुषज्यते । एष मत्यधर्मा अहं व गुणाः क्वेति कशब्दौ महदन्तरं सूचयतः। सहस्रवदनादीत्यादिना सहस्रवाहुखसहस्रनयनत्वयोः संग्रहः । अत्र अनेकेषां विशेष्यपदानां तत्तदमि- प्रायग¥त्वं विशेषः ॥ ६३ ॥ इति परिकराङ्कुरप्रकरणम् ॥ २५ ॥ श्लेषं लक्षयति-नानाथेति ॥ नानार्थस्य शब्दस्य संश्रयो योजनम् । श्लेष इति लक्षणम् । बर्येत्यादि विभागः । वयं चावण्यं च वर्ष्यावर्योभयं च एतत्रयात्रि- तस्तद्विषयस्य इत्यर्थः। सर्वेति॥ सर्वदः स माधवः पायात् । यः अगं गोवर्धनपर्वतं गां पृथ्वी च वराहावतारे धृतवानिति विष्णुपक्षे । हरपक्षे तु स उमाधवः सर्वदा पायात् । यो गङ्गां धृतवानित्यर्थः। अब्जेनेतिहरिणेन मृगेणाङ्करूपतया आहिता कृता सक्तिः सङ्गो यस्येति चन्द्रपक्षे । हरिणा सूर्येणेति कमलपक्षे । उम्घरच्छरूपा- १'प्रायविशेषश्चेत्'. २ 'उभयाश्रयः, ३'शक्तिना'..