पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दपद्यानामकारादिकोशः। KKSPETAMANNERAL VLERawaranay पृष्ठं श्लोकः अलं. [पृष्ठं श्लोकः अलं. ११० अकारणास्कार्यजन्न विभा.११४ अन्योन्य नाम यन्त्र अन्यो. २३ अकृशं कुचयोः कृशं उल्ले. अग्यापमयलामेन प्रति.. ४३ अक्रमातिशयोक्तिः स्या. अति.। ६० अपरां बोधनं प्राहः निद. २६ अङ्क केऽपि शशङ्किरे अप. १५२ अपाङ्गतरले दृशौ तरल. सामा. ८० अङ्काधिरोपितमृगः अप्रस्तु. ११३ अपारिजातां वसुधा असंग. ८६ अशासनिमृणालकाण्ड, प्रस्तु. ९९ अपीतक्षीबकादम्ब. विभा. १८१ अङ्गुलीभिरिव केशसंचयं सम. ७८ अप्रस्तुतप्रशंसा स्यात् । अप्र. ५९ अङ्घिदण्डो हरेरूवं निद. ९३ अप्रस्तुतप्रशंसा स्याद्. व्याज. १८ अचतुर्वदनो ब्रह्मा रूप. ७१ अब्जेन त्वन्मुखं तुल्यं श्लेषा. १०२ अजस्त्रमारोहसि दूरदीर्घा असङ्ग. १०५ अभिलषसि यदीन्दो विष. ७३ अतियजेत निजां यदि परि. १७७ अभूतपूर्व मम भावि संभवा. ४४ अत्यन्तातिशयोक्तिस्तु अति. १ अमरीकबरीभार. उपो. १६४ अस्युक्तिरद्भुतातथ्य. अत्यु. १८८ अमुं कुवलयानन्द उपसं. १७० अत्युच्चाः परितः स्फुर. प्रेयो. २३ अयं प्रमत्तमधुपः स्मृति. १७४ अत्र मन्मथमिवा. उप. ७६ अयमतिजरठाः प्रकाम. श्लेषा. १३२ अथोपगूढे शरदा. अर्थान्त. १०२ अर्य वारामेको निलय. असं. १६४ अद्यापि तिष्ठति शो. भावि. | १७० अर्थ स रशनोत्कर्षी. रस. १२६ अधरोऽयमधीराक्ष्या अर्था.। १५ अयं हि धूर्जेटिः साक्षात्. रूप.. ११३ अधिकं पृथुलाधारा. अधि. ५६ अरण्यरुदितं कृतं निद, १३४ अनन्तरत्नप्रभवस्य यस्य - विका ९३ अरयन्नसुलभैर्जग. च्याज. ..४३ अनयोरनवद्याङ्गि अति. ९१ अर्ध दानववैरिणा गिरि. व्याज. १६५ अनयोरनवद्याङ्गि अत्यु. २ अलंकारेषु बालानां . उपो.. १३९ अनायि देशः कतमस्त..ललि. ७१ अलंकारः परिकरः परि. १०५ अनिष्टखाप्यवासिश्च विष.1 ११३ अख्य तु सूक्ष्मादाधेया. अल्पा. १०१ अनुरागवती संध्या विशे. १६५ अल्प निर्मितमाकांश. अत्यु. ११९ अन्तर्विष्णोत्रिलोकी नि. सारा. १८१ अवतु नः सवितुखुरगा. सम... ७९ अन्तश्छिद्राणि भूयांसि . अप्र.१०१ अविवेकि कुचद्वन्द्व विभा.. . १९३ अन्यन्न करणीयस असंग. | १६३ असमालोच्य कोपस्वे · वक्रोः २७ अन्यत्र तस्यारोपार्थः अप. ७५ असावुदयमारूढः .. श्लेषा. ८५ अन्यासु ताबदुपमर्दसहा. प्रस्तु. १२८ असोढा तत्कालोलस.. 'काव्य.': ४२ अन्येयं रूपसंपत्तिः अति. १०२ असंभवोऽर्थनिष्पत्तेः असं.' कुव, १८ --- - - - imemunacommratinANTRAAmmonikarsenidahatmiamr