पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः। उपसंहार:- उपसंहारः। अमु कुवलयानन्दमकरोदप्पदीक्षितः। नियोगाद्वेकटपतेर्निरुपाधिकृपानिधेः॥ १७ ॥ चन्द्रालोको विजयतां शरदागमसंभवः । हृद्यः कुवलयानन्दो यत्प्रसादादभूदयस् ॥ १७२॥ . इति श्रीमदद्वैतविधाचार्यश्रीमद्विजकुलजलधिकौस्तुभश्रीरङ्गराजाध्व- - रीन्द्रवरदसूनोरप्पदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः ॥ ति॥ तथाहि उदात्ततद्गणयोरङ्गाङ्गिभावसकरस्य भ्रान्तिमदात्तयोरङ्गाशिभाव- संकरस्य चाङ्गाशिभावे च संकरः । तथा भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्यो- दाताकहेत्वलंकाराविसंदेहसंकरस्य चाङ्गाङ्गिभावेन संकर इति सूक्ष्ममतिभिरू- हनीयम् ॥ .. खकीर्त्यनुवृत्तये ग्रन्थनाम खनाम चोपनिबध्नन् ग्रन्थपूर्तिमनुवदति--अमु. मिति॥ स्वग्रन्थस्य प्रामाणिकत्वं सूचयितुमाह-चन्द्रालोक ति॥शरदा. गमसंज्ञक चन्द्रालोकमूलभूतो ग्रन्थः। शरत्कालागमनेन चन्द्रस्यालोक इति श्लेषः तस्माच कुवलयानन्दः खग्रन्थोऽभूत् । कुवलयस्य कुमुदस्यानन्द इति च श्ले इति शिषमास्ताम् । विद्वन्दमहामान्यरामचन्द्रात्मजन्मना । विदुषा वैद्यनाथेन कृतालंकारचन्द्रिका ॥१॥ एनां कुवलयानन्दप्रकाशन विशारदाम् । विदांकुर्वन्तु विद्वांसः काव्यतत्त्वविदां वराः॥२॥ असौ कुवलयानन्दश्चन्द्रालोकोस्थितोऽपि सन् । प्रतिष्ठां लभते नैव विनालंकारचन्द्रिकाम् ॥३॥ इति श्रीमत्पदवाक्यप्रमाणातत्सद्राममहात्मजवैद्यनाथकृता- - लंकारचन्द्रिकाख्या कुवलयानन्दट्टीका संपूर्णा ॥ Salinchokaitrinai.adkiaisairenistantnawati.mami... समाप्तोऽयं ग्रन्थः। ।