पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उपमालंकारः १]
अलंकारचन्द्रिकासहितः ।

यत्रोपमानोपमेययोः सहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति यमर्यादां विना स्पष्टं प्रकाशते तत्रोपमालंकारः । हंसीवेत्युदाहरणम् । घ पूर्णोपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिवशब्दश्चैत्येतेषामुप- लोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानात् । यथावा-

'गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः ।।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ।।

अत्र यद्यप्युपमानोपमेययोर्नैकः साधारणो धर्मः । उपमाने ईश्वरे चन्द्र- लयोर्ग्रहणमुपादानं तयोर्मध्ये पूर्वस्य चन्द्रस्य शिरसा श्लाघनं वहनमुत्त-

गरलस्य कण्ठे नियमनं संस्थापनमुपमेये बुधे गुणदोषयोग्रेहुणं ज्ञानं

रतयोस्रसदृशैः शरैरिति शरविशेषणत्वेन तृतीयादिसङ्गतिरति वैयाकरणमतं तु स्मरणीयम् । उपास्यते गुरुरित्त्यादौ धात्वर्थासनक्रियाया अकर्मकतया कर्मलका-पपत्तिरूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभाबेन दृष्टान्त- म्यस्य स्फुटत्वात् । विशेषणविशेष्ययोः समानविभकिकतादायां "बिशेष्येण सहैर्थं-भवेद्यत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे ।।' इत्यनुशास्येवोपमानोपमेययोरपि तस्यां ‘लिङ्गसंख्याविभेदेऽपि ह्युपमानोपमेयता । विक्त: पुनरेकैव उपमानोपमेययोः ॥” इत्यनुशासनस्य सत्वेनोपमानपदोत्तरतृती- दे: साधुत्वार्धतयोपपत्तेश्च । तस्माद्वाचकत्वमेवेवादीनाम् । युकं चैतत्। अन्यथा लालंकारिकसंमतस्येवशब्दप्रयोगे श्रौतीत्यस्य दत्तजलाञ्जलित्वापत्तेः । रूडिप्र- जनयोरन्यतरस्याभावेन चन्द्रादिपदेन चन्द्रसदृशलक्षणायां निषिद्धलाक्षणिकत्वं- नेयार्थत्वरूपदोषापत्तैश्च । अपिच इवादेर्ध्योतकत्वनये चन्द्रादेरुपमानस्य पदार्थै ध्शतया तत्र साधारणधर्मान्वयानुपपत्तरिति दिक् ।।---उपमानेत्यादि । मानत्वं चोपमानिरूपकत्वेन विवक्षितत्वं, तदाश्रयत्वेन विवक्षितत्वं चौपमेयम्। साधारणत्वं च धर्मखारसिकमौपचारिकं बिम्बप्रतिबिम्बभावकृतं श्लेषकृतं तु प्रतिवस्तुभावेन समासभेदाश्रयणेनेत्यनेकधा चित्रमीमांसायां प्रपञ्चितम् । स्वर्गङ्गावगाहनस्य तथात्वमौपचारिकं कीर्तौ तस्य खारसिकत्वाभावात् ।। दानादिति वाचकस्योपादाननिर्देशः । इतरेषां तु शब्देन प्रतिपादनं तदिति. न्तनीयम् । साधारण्यप्रकारविशेषोपदर्शनायोदाहरणान्तरमाह-यथावेति ॥ गदोषाविति ॥ गुणदोषावर्थात्परस्य गृह्णन् जाननं बुधः पण्डितः पूर्वं पूर्वनि- ष्टं गुणं शिरसा श्लाघते आन्दोलितेन शिरसाभिनन्दति। परं परतो निर्दिष्टं दोषं ठे नियच्छति निरुणद्धि । वाचा कण्ठाद्वहिर्नोद्धाटयतीत्यर्थः । क इव । इन्दु- डौ चन्द्रगरले ग्रुह्वन्नुपादान ईश्वरो हर इव । सोऽपि पूर्वं चन्द्रं शिरसा श्ला- तत्पूर्वकं धारयति । परं च गरलं कण्ठे नियच्छति स्थापयतीति । "क्श्वेड़स्तु लं विषम्" इत्यमरः ॥ शङ्कते----अन्न यद्यपीति ॥ साधारणस्तत्वेनाभिमतो ‘गृह्णन् शिरसा श्लाघते पूर्वम्' इत्यादिनोक्तो यद्यपि नैको न साधारण- इति जना । गृह्णन्नित्यादिनोक्त एकोऽपि धर्मः साधारणो नेति वा । यथाश्रुते साधा-