पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

im १५८ कुवलयानन्दः । [विवृतोक्त्यलंकारः ८८ प्रति वक्तव्यं परक्षेत्रे सस्यानि भक्षयन्तं कंचिदुक्षाणं समीपे चरन्तं निर्दिश्य ऋथ्यते । नेयमप्रस्तुतप्रशंसा । कार्यकारणादिव्यजयस्वाभावात् । नापि श्लेष- मात्रम् । अप्रकृतार्थस्य प्रकृतार्थान्वयित्वेनाविवक्षितत्वात् । तस्य केवलमि- तरवञ्चनार्थ निर्दिष्टतया विच्छित्तिविशेषसद्भावात् । यथावा- नाथो मे विपाणे गतो न गणयस्येषा सपती च मां त्यक्त्वा मामिह पुष्पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम् । शय्यामात्रसहायिनी परिजनः श्रान्तो न मां सेवते स्वामिनागमलालनीय रजनी लक्ष्मीपते रक्ष माम् ॥ अन्न लक्ष्मीपतिनानो जारस्यागमनं प्रार्थयमानायास्तटस्थवञ्चनाय भगवन्तं प्रत्याक्रोशस्य प्रत्यायनम् ॥ १५ ॥ ..." - " . . . . .. विवृतोक्त्यलंकारः ८८. विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि । वृषापेहि परक्षेत्रादिति वक्ति ससूचनम् ॥ १५५॥ शिष्टगुप्तं वस्तु यथाकथंचित्कविनाविष्कृतं चेद्विवृतोक्तिः। वृषापेहीत्युदा- हरणे पूर्ववगुप्तं वस्तु ससूचनमिति कविनाविष्कृतम् । यथाचा- वत्सेमा गा विषादं श्वसनमुरुजवं संत्यजोर्वप्रवृत्तं . कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि । . . . . . . . ." - --- - -- --" कारः । क्षेत्रं सस्यादेः कलत्रं च । अपेहि दूरीभव ॥ अविवक्षितत्वादिति॥ अयं भावः प्रकृताप्रकृत्तश्लेषे 'असावुदयमारूढः' इत्यादावप्रकृतार्थस्य प्रकृता- थोपमानतयान्वयः खीक्रियते । सर्वथैव प्रकृतासंबद्धस्याप्रकृतार्थस्य कथनेऽसं- वन्वार्थाभिघायकखापत्तः । अतः प्रकृतेपिलेषवादिनाप्रकृतस्य प्रकृतसंबन्धो . . वाच्यः। स च न संभवति विवक्षाविरहादिति ।। कुतस्तर्हि प्रकृतार्थकथन तबाह-तस्येति ॥ अप्रकृतार्थस्येत्यर्थः । ननु तादृशविवक्षाविरहेऽपि नानार्थ- विन्यासमात्रेणास्तु छेष एवेत्याशवाह-विच्छित्तिविशेषेति ॥ तथाच । ऋषसत्त्वेऽपि चिच्छित्तिविशेषादढोक्तिरवश्यमशीकात्याशयः। अतएव श्लेष- मात्रम्मति तन्मात्रनिराकरणमेवोपक्रान्तं नतु श्लेषनिराकरणमिति ॥ नाथ इति॥ विषणिः पाचवीथिका । पुष्पिणी रजस्वला । आगमेन वेदेन लालनीयः स्तुत्यः, .. भापमनेन लालनीयश्च । रजनी व्याप्येति अत्यन्तसंयोगे द्वितीया ॥ १५४ ॥ झी मूढोयलंकारः ॥ ८७ ।। . . सिगुप्तमिति ॥श्लिष्टेत्युपलक्षणम् । अर्थशक्तिमूलगुप्तस्यापि गच्छाम्यच्यु- नेत्यादौ संग्रहालात् ॥ वत्से इति ॥ वत्से लक्ष्मि, विषादं खेदं हरं च उरुजवं महावेगमूचे प्रयत्न श्वसनं श्वासं पवनं च संत्यज, कं जलं पातीति तथा वरुणः कायगुरुमहान् बृहस्पतिश्च । बलं प्रसिद्ध तद्भिदा नाशकेन बलाख्यदैत्यनाशके. नेन्द्रीण च । अत्र श्रीकृष्यसनिघौयादि इति प्रकारेण भयनिवारणव्याजेन सुराणां


..-.

.-.----...