पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

MSHERSATISHAPERNATA Hairmiry wearinamurtipurtesansitivitiewmibianswinismHTRAINiminadanipir १४४ कुवलयानन्दः । [लेशालंकारः ७२ . अनुज्ञालंकारः ७१ दोषस्थाभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । विपदः सन्तु नः शश्वद्यासु संकीत्यते हरिः॥१३७॥ यथावा- मय्येव जीर्णतां यातु यस्त्वयोपकृतं हरे । नरः प्रत्युपकारार्थी विपत्तिमभिकासति ॥ इयं हनुमन्तं प्रति राघवस्योक्तिः । अन प्रत्युपकाराभावो दोषस्तदभ्युपग- मे हेतुर्गुणो विपत्याकाङ्क्षाया अप्रसक्तिः । सा च व्यतिरेकमुखप्रवृत्तेन सामा-. न्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शिता । यथावा- बेजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकी किमित्यमरसंपदः प्रमथनाथ नाथामहे । भवनवनदेहली विकटतुण्डदण्डाहति- त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ॥ १३७ ॥ EASTERNATOE a tnaSE BIKAathanGATHAKKAHANTwwISTREAMWARENE

-

"" Hassanatantriintenant " .. i mistrinarepmom.m लेशालंकारः ७२ लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् । अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु ॥ शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ १३८ ॥ दोषस्य गुणत्वकल्पनं गुणस्य दोषत्वकल्पनं च लेशः । उदाहरणं राज्ञो- ऽभिमते विदुषि पुत्रे चिरं राजधान्यां प्रवसति तदर्शनोत्कण्ठितस्य गृहे स्थि- तस्य पितुर्वचनसप्रस्तुतप्रशंसारूपम् । तत्र प्रथमार्चे इतरविहगानामवक्तृत्व- दोषस्य स्वच्छन्दचरणानुकूलतया गुणत्वं कल्पितम् । द्वितीयाधैं मधुरभाषि- दोषस्येति ॥ अभ्यर्थना इच्छा । तत्रैव दोष एव । अनुज्ञेति लक्ष्यनिर्देशः। शश्वनिरन्तरं संकीर्त्यत इत्यनेनान्वयि ॥ मय्येवेति ॥ जीर्णतां प्रत्युपकाराक्षम्- ताम्। हारेशब्दो वानरार्थः । व्यतिरेकमुखेति ॥ वैधमुखेत्यर्थः । अस्य चार्थान्तरन्यासेनेत्यनेनान्वयः ॥ दर्शितेति ॥ वैधर्म्यविपर्यये प्रत्युपकारानमि- लाषी विपत्तिं नाकाङ्कतीत्यर्थपर्यवसानादिति भावः॥वजेमेति ॥ हे प्रमथनाथ हर, पैशाचिकी पिशाचसंबधिनी प्रकृति पिशाचतामेत्य प्राप्य भवतोऽन्तिकं समीपदेशं भजेम । अमरसंपत्तीः किमिति प्रार्थयामहे । यतो मधवदादिभिरिन्द्र- प्रमुखैरपि भवद्भवनदेहलीषु विकटतुण्डस्य वक्रतुण्डस्य दण्डाघातैः स्फुटन्मुकुटा- अर्भूयत इत्यर्थः ॥ १३७ ॥ इलनुज्ञाप्रकरणम् ॥ १ ॥ .. .लेश इति लक्ष्यनिर्देशः। प्रवसतीति सतिसप्तम्यन्तम् । शुकस्य निन्दायाः १'यत्त्वयैव कृत'. २ अस्य पद्यस्य कचित्पूर्वार्थोत्तरार्धयोलोम्येन पाठः, ३ 'संपदं', "' " | ___ -- " 7 .': ' ... '- -- APre-rai-... .H .. ...