पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-2----- REMESTEESHMIRMIRMIRREARSHIRSAREONETARRIE inimummendrari NASADIYA usaMEANINiginay WERARAMAmta ११० .. कुवलयानन्दः। कुवलयानन्दः । समालंकारः ३९ समालंकारः ३९ समं सावर्णनं यत्र द्वयोरप्यनुरूपयोः। खानुरूपं कृतं सेझ हारेण कुचमण्डलम् ॥ ९१॥ प्रथमविपमप्रतिद्वन्द्वीदं समम् । यथावा- कौमुदीव तुहिनांशुमण्डलं जाह्नवीच शशिखण्डमण्डनम् । पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते ॥ चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं .. .... जातो दैवादुचितघटनासंविधाता विधाता। यझिम्बानां परिणतफलस्फीतिरास्वादनीया यञ्चैतस्याः कवलनकलाकोविदः काकलोकः ॥ . पूर्व स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेदः ॥ ९१ ॥ सारूप्यमपि कार्यस्य कारणेन समं विदुः। नीचप्रवणता लक्ष्मि जलजायास्तवोचिता ॥ ९२॥ इदं द्वितीयं विषमप्रतिद्वन्द्वि समम् । यथावा- दवदहनादुत्पन्नो धूमो धनतामवाप्य वर्षैस्तम् । यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति ॥ यथावा- आदी हालाहलहुतभुजा दत्तहस्तावलम्बो याल्ये शम्भोनिटिलमहसा बद्धमैत्रीनिरूढः । प्रौठो राहोरपि मुखबिषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैमोमिति प्राप्तमेतत् ॥ सममिति ॥ अनुरूपयोरित्खनन्तरं संबन्धस्येति शेषः । परस्परमनुरूपयोः संबन्धस्य वर्णनं समं नामालंकारः । सम स्थानम् ॥ कौमुदीति ॥ शशिखण्डम- ण्डनं चन्द्रकलाभूषणं हरम् ॥ चित्रमिति ॥ अन चित्रबतशब्दयोर्वीप्सा विषया- तिशयद्योतनाय । परिणतं पक्वम् । स्फीतिः समृद्धिः । एतस्याः फलसमृद्धेः कवल. नकला भक्षणचातुर्य तत्र कोविदः पण्डितः॥९१॥ सारूप्यमपीति ॥ कार्यस्य कारणेन सारूप्यमपि समालंकारः ॥ नीचेति ॥ नीचप्रवणता नीचासक्तता। ज- लजायाः समुद्ररूपजलाजातायाः ॥ उचितेति । जलस्य ताशलादिति भावः॥ वेति ॥धनतां मेधरूपतां वर्जलवर्षणैः। शमयति नाशयति । हि यस्मात्सोऽपि दवदहनोऽपि दवमेव खोत्पादकं विनिर्दहति । तथाच कारणस्य स्वोत्पादकनाश- कलात्कार्यस्यापि धूमस्य तथालमुचितमित्यर्थः ॥ आदाविति ॥ विरहिण्या इय- . मुक्तिः । सोऽयं चन्द्रो मां किरणैस्तपतीत्येतत्प्राप्तं न्यायप्राप्तमित्यर्थः । स कः। यः १ वर्ण्यते यत्र'२. 'स्वस्य हारेण'. ३ कार्य स्यात्कारणेन'. ४ 'लक्ष्मी- जलजायाः '.. . .. ... ... ... . ininaveriencetwordNTARNALARIPAaiheenammarwareresammanavrentmentsmmaniwwwwamswamansamachawwwinnipirinks... .......... Sim