पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। HIMIMICHANMARHTENAMBARICHAYARANISHARORAISH समालंकारः३९] . अलंकारचन्द्रिकासहितः । १११ पूर्वन्न कारणस्वभावानुरूप्यं कार्यस्यान्नागन्तुकतदीयदुष्टसंसर्गानुरूप्यमिति भेदः ॥ १२॥ 'विनानिष्टं च तत्सिद्धिर्यमर्थं कर्तुमुद्यतः। युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः।।९३॥ इदं सममनिष्टस्याप्यवाप्तिश्चेत्यपिसंगृहीतस्य त्रिविधस्यापि विषमस्य प्रति- ' इन्द्रिः । इष्टावातेर निष्टस्याप्रसङ्गाञ्च । अत्र गजार्थितया राजानमुपसर्पन्तं त- हौवारिकैवीर्यमाणं प्रति नर्मवचनमुदाहरणम् । नचान निवारणमनिष्टमाप- नमित्युदाहरणत्वं शङ्कनीयम् । राजद्वारि क्षणनिवारणं संभावितमिति तद- ङ्गीकृत्य प्रवृत्तस्य विषमालंकारोदाहणेष्विवातर्कितोत्कटानिष्टापत्त्यभावात् । किंच यत्रातर्कितोत्कटानिष्टसत्त्वे श्लेषमहिम्ना इष्टार्थत्वप्रैतीतिस्तत्रापि समा- लंकारोऽप्रतिहत एव । उच्चैगैरटनमर्थयमान एव त्वामाश्रयनिह चिराषितोऽस्मि राजन् । उच्चाटनं त्वमपि लम्भयसे तदेव मासघ नैव विफला महतां हि सेवा । अन्न यद्यपि व्याजस्तुतौ स्तुल्या निन्दाभिव्यक्तिविवक्षायां विषमालंकार- स्तथापि प्राथमिकस्तुतिरूपवाध्यविवक्षायां समालंकारो न निवार्यते । एवं आदौ हालाहलरूपेण हुतभुजाग्निना दत्तो हस्तावलम्बो यस्य सः। निटिलं ललाटं तत्संबन्धिमहसा नेत्राग्निना बड्या संबद्धया मैत्र्या निरूढः प्रसिद्धः । प्रौढो युवा राहोर्मुखसंबन्धिभिविषैरन्तरङ्गीकृतः । ग्रहणकाले संपर्कातिशयादन्तरकता प्रापित इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगतदुष्टसंसर्गानुरूपखम् ॥ ९२ ॥ मेदान्तरमाह-विनेति ॥ अनिष्टं विना यमर्थ कर्तुमुद्यतस्तत्सिद्धिरपि सममि- त्यनुवृत्त्या योज्यम् । यदर्थमिति पाठे यश्चासावर्थश्चत्यर्थः ॥युक्त इति ॥ वा- रणं निवारणम् । वारणो युतो न स्यादपितु स्यादेवेत्यर्थः । शोभत इति कचित्पाठः साधुरेव । अपिसंगृहीतस्यापिशब्दसंगृहीतस्य । नर्मवचनं परिहासवच- नम् । अष्टावाप्तिः श्लेषकल्पिता ब्रोध्या इष्टार्थत्वप्रतीतिरिति ॥ इष्टार्थत्वेन प्रतीतिरित्यर्थः । अप्रतिहत इति । अलिष्टस्येष्टाभिन्नत्वेन शानकालेऽनिष्टत्वे- नाप्रतिभासादिति भावः ॥ उचैरिति । गजैरटनं तदारोहणपूर्वकं गमनम् । इह त्वन्नगरे उषितोऽस्मि वासं कृतवानस्मि । तदेव मत्प्रार्थ्यमानमेव । उच्चाटनं दूरनिरसनमेव । उच्चैर्गजैरटनं प्रति मां लम्भयसे प्रापयसि । हि यस्मात् महतां सेवा विफला न भवतीति मुखे स्तुतिः । ततो दूरनिरसनमेवार्थान्तरपरिग्रहण विषमालंकारस्फूर्त्या निन्दायां पर्यवसितम् । एतेन वैषम्यस्य निन्दारूपस्य व्याज- स्तुतिविषयत्वेन तथापवाद इति निरस्तम् । विषमस्य निन्दामूलत्वेन तद्रूपलाभा- १ विना यलेन तत्सिद्धिर्थदर्थम्'. २ 'जातस्ते'; 'शोभते'. ३ प्रतिपत्ति'. . aanisantal- ERE H