पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" १०८ कुवलयानन्दः। [विषमालंकारः ३८. कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननी दहनः करोति ॥ अन्न परानिष्टप्रापणरूपेष्टानवाप्तिः । स्वतोऽनिष्टस्यापि मुनिशापस्य महा- पुरुपार्थयुत्रलाभावश्यंभावगर्भतया दशरथेष्टत्वेन समर्थितत्वात् । यत्र के- नचित्स्वेष्टसियर्थ नियुक्तेनान्येन नियोक्तुरिष्टमुपेक्ष्य स्वस्यैवेष्टं साध्यते तत्रा- पीष्टानवाप्तिरूपमेव विषमम् । यथा- यं प्रति प्रेषिता दूती तस्मिन्नेव लयं गता। सख्यः पश्यत मौढ्यं मे विपाकं वा विधेरमुम् ॥ तस्मिन्नेव लयं गतेति नायके दूत्याः स्वाच्छन्द्यं दर्शितम् । यथावा- ' नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते हताः पाणिविदा वयम् ॥ एतानि सर्वथैवेष्टानवाक्षेरुदाहरणानि । कदाचिदिष्टावाप्तिपूर्वकं तदनवा- प्तिर्यथा मदीये वरदराजस्तवे- . भानुर्निशासु भवदझिमयूखशोभा- लोभात्प्रताप्य किरणोत्करमाप्रभातम् । तत्रोते हुतवहाक्षणलुतरागे तापं भजत्यनुदिन स हि मन्दतापः ॥ यथावा- त्वद्वसाम्यमयमम्बुजकोशमुद्रा- भङ्गात्ततत्सुषममित्रकरोपलत्या । लब्ध्वापि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ।। शापे दत्ते तं प्रति दशरथस्येयमुक्तिः। अदृष्टपुत्रमुखपङ्कजशोभे मयि भगवता लया पातितोऽयं शापोऽपि सानुग्रहो भवति । स्खलु निश्चितम् । इन्धनैरिद्धो दीप्तो दहनः कृषियोग्यां क्षिति दहृन्नपि बीजाकुरजननी करोतीति दृष्टान्तः ॥ परेति ॥ परस्य दशरथस्यानिष्टप्रापणरूपं यदिष्टं तस्यानवाप्तिरात्तापसस्येत्यर्थः । कुतस्त- त्राह-स्वत इति ॥ नियोक्तुः प्रेषयितुः ॥ यं प्रतीति ॥ मौख्यं मूडलम् । एवंविधायामाप्तलवुद्धेः । विधेर्दैवस्य विपाकं परिपाकम् । फलमिति यावत् ॥ भानुरिति ॥ हे हरे, भानुः सूर्यो भवञ्चरणकिरणशोभाया लोभात्स्वीयकिरणस- मुहं निशासु प्रभातपर्यन्तं प्रताप्य रात्रौ सूर्यकिरणानामन्नौ प्रवेशात्तापयिता तत्र तस्मिन्किरणोत्करे हुतवहादः सकाशादुद्धते सति रक्ततादर्शनान्मन्दसं- तापः सन् क्षणमात्रेण लुप्तरागे नष्टलौहित्ये सत्सनुदिनं तापं भजतीखन्वयन त्वद्वक्रेति ॥ हे हरे, अयं विवुः पर्वणि पूर्णिमायामम्बुजस्य कोशः कुख्यालः स- एवाम्बुजरूपभाण्डारगृहं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य मद्धेनात्ता