पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३०-३६]
३९
तारकासुरकृतलोकोपद्रवनिवेदनम्

नामधेयं यस्य स तारकाख्यः। महानसुरो महासुरः । 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः' (पा.२३११६१) इति तत्पुरुषः। धूमकेतुरुत्पातविशेष इव लोकानामुपप्लवायोपद्वायोत्थित उत्पन्नः ॥ ३२॥

  पुरे तावन्तमेवास्य तनोति रविरातपम् ।
  दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥३३॥

 पुर इति॥ अस्य तारकस्य पुरे रविः सूर्यस्तावन्तं तावन्मानमेवातपं तनोनि। यावन्मात्रेण यावतैव । यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा, अल्पपरिमाणेनेत्यर्थः । 'मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कात्सर्येऽवधारणे' इत्यमरः। दीर्घिकासु क्रीडावापीपु कमलानामुन्मेषो विकासः साध्यते निष्पाद्यते । कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः ॥ ३३ ॥

  सर्वाभिः सर्वदा चन्द्रस्तं कलाभिनिषेवते ।
  नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥३४॥

 सर्वाभिरिति ॥ चन्द्रस्तं तारकं सर्वदा, कृष्णपक्षेऽपीत्यर्थः। सर्वाभिः कलाभिर्निषेवते। 'कला तु षोडशो भागः' इत्यमरः । केवलां हरचूडामणीकृतां शिवशिरोमणीकृतां लेखां नादत्ते न गृह्णाति ॥ ३४ ॥

  व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
  न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥ ३५ ॥

 व्यावृत्तेति ॥ वायुः स्तेनस्य भावः कर्म वा स्तेयं चौर्यम् । स्तेनाद्यन्नलोपश्च' (पा.५।१।१२५) इति यत्प्रत्ययो नलोपश्च । कुसुमानां स्तेयं तस्मात्स्तेयाभियोगाद्दण्डाद्वा साध्वसं भयं तस्माद्वेतोरुधाने व्यावृत्तगतिः। निवृत्तोद्यानसंचार: सन्नित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। तत्पार्श्व तत्समीपे । तालस्य वृन्तैरुद्वथ्यते। तालस्येव वृन्तमस्येति वा तालवृन्तं तस्यानिलाब्द्यजनसंचारपवनादधिकं यथा तथा न वाति । 'व्यजनं तालवृन्तकम्' इत्यमरः ॥ ३५ ॥

  पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः ।
  उद्यानपालसामान्यमृतवस्तमुपासते ॥ ३६॥

 पर्यायेति ॥ ऋतवः षड्वसन्तादयः पर्यायसेवां क्रमसेवामुत्सृज्य पुष्पाणां


पाठा०-१ करोति.