पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
[ सर्गः ७
कुमारसंभवे

वाचा जयशब्देनास्येश्वरस्य महिमानं महत्त्वं हविषा वह्निमिव संवर्धयन्तौ वृद्धिं गमयन्तौ ॥ ४३ ॥

  न चानुचितमेतदुक्तमित्याह--

 एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
 विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥४४॥

 एकैवेति ॥ सैकैव मूर्तिस्त्रिधा ब्रह्मविष्णुशिवात्मकत्वेन विभिदे । औपाधि- कोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां प्रयाणां प्रथमावरयोर्भावः प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्विष्णोर्हर आद्यः । कदाचित्तस्य हरस्य हरिराद्यः । कदाचित्तयोर्हरिहरयोर्वेधा आद्य: । कदाचित्तौ हरिहरावपि धातुः स्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम् ॥ ४४ ॥

 तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।
 दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ ४५ ॥

 तमिति ॥ पुरुहूतमुख्या इन्द्रादयो लोकपालाः श्रीलक्षणानामैश्वर्यचिह्नानां छत्रचामरवाहनानामुत्सर्गेण त्यागेन विनीतवेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शननिमित्ते, दर्शनप्रदानार्थमित्यर्थः । कृतनन्दिसंज्ञाः कृता नन्दिनः प्रतीहारस्य संज्ञा संकेतो यैस्तादृशाः । मम दर्शनं दापयेति नन्दिनं प्रति कृत- हस्तादिसूचना इत्यर्थः । 'संज्ञा स्याञ्चेतना नाम हस्ताद्यैश्चार्थसूचना' इत्यमरः । तद्दर्शितास्तेन नन्दिना दर्शिता 'अयमिन्द्रः प्रणमत्ययं चन्द्रः' इत्याधुक्तिपूर्वकं निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः तं भवं प्रणेमुः प्रणताः ॥ ४५ ॥

 कम्पेन मूर्ध्न्ः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।
 ।आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥ ४६॥

 कम्पेनेति ॥ स देवः शतपत्रयोनिं चतुर्मुखं मूर्ध्नः कम्पेन तथा हरिं वाचा संभाषणेन वृत्रं हतवन्तं वृत्रहणमिन्द्रम् । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (पा. ३।२१८७) इति क्विप्। स्मितेन मन्दहासेनाशेषान्सुरानालोकमात्रेण दृष्टिमात्रेणेत्थं यथाप्रधानं यथार्हं संभावयामास ॥ १६ ॥


पाठा०~-१ असौ. २ ईडयां.