पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
[ सर्गः ५
कुमारसंभवे

 चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते ।
 अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमि षु॥६८॥

 चतुष्केति ॥ चतुष्के गृहविशेषे यः पुष्पप्रकरस्तत्रावकीर्णयोनर्यस्तयोः, कुसुमास्तृतदिव्यभवनभूसंचारोचितयोरित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षा- रञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । “पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिन्हयोः' इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकीर्णकेशासु । 'अतत्स्थं तत्र दृष्टं च' इति वचनात् । 'स्वाङ्गच्चोपसर्जनादसंयोगोपधात्' (पा. ४।१।५४) इति विकल्पाक्ष ङीष् । परेत- भूमिपु प्रेतभूमिपु, श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते ? न कोऽपीत्यर्थः । 'नाम' इति कुत्सायाम् । पिनाकपाणिपाणिग्रहणे तस्य परेतभूमंचारि- स्वेन साहचर्यात्तवापि तत्र संचारोऽवश्यंभावीति भावः ॥ ६८ ॥

 अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
 स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभम्मरजः करिष्यति ॥६९॥

 अयुक्तेति ॥ त्रिनेत्रवक्षः, त्र्यम्बकालिङ्गनमित्यर्थः । तव तत्संबन्धितया सुलभमपि सुप्रापं च । भवतीति शेषः । 'तव' इति शेषे षष्टी । 'न लोकाव्यय-' (पा. २।३१६९) इत्यादिना कृद्योगलक्षणषध्या निषेधात् । अतःपरमस्माधिनेत्रवक्षो- लाभादन्यदयुक्तरूपमत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । 'प्रशंसायां रूपप्' (पा. ५।३१६६) इति रूपप्प्रत्ययः । कुतः ? यद्यस्मात्कारणाद्वरि चन्दनास्पदे हरि- चन्दनस्यास्पदे स्थानभूतेऽस्मिन्स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजश्चूर्णं कर्तृ । पदं करिष्यति पदं निधास्यति, भर्तुर्भवस्य भस्माङ्गरागादिति भावः ॥६९॥

 इयं च तेऽन्या पुरतो विडम्बना यदृढया वारणराजहार्यया ।
 विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ७०

 इयमिति ॥ इयं च ते तव पुरत आदावेवान्या विडम्बना, परिहास इत्यर्थः । का सेत्यत्राह-ऊढया परिणीतया । वहेः कर्मणि क्तः। वारणराजहार्यया गजेन्द्रवाह्यया त्वयाधिष्टितमारूढं वृद्धमुक्षाणं वृद्धोक्षम् । 'अचतुर- (पा. ५।- ४।७७) इत्यादिना निपातः । विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखो


पाठा०-१ अनुमंस्यते. २ भवेत्. ३ अङ्किते.

-