पृष्ठम्:कीदृशं संस्कृतम्?.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८२) 'कृ' धातोः सन् प्रत्ययेकृते रूपाणि । (लट् ) चिकर्षितः, चिकीर्पति, चिकीर्पसि, चिकीपंथः, चिकीर्पामि, चिकीर्षावः, चिचिकीर्प, चिचिकीर्षिय, चिचिकीपं, (लुट्) चिकीर्पितारौ, चिकीर्पिता, चिकीर्पितासि, चिकीर्पितास्थः, (लिंट्) चिचिकपतुः, चिचिकीर्षथुः, चिचिकीर्पिव, चिकीर्पितास्मि, तिकीर्पिता खः (ऌट्) चिकीपंतु - चिकीपं- चिकीर्पाणि, अचिकीर्पत्, अचिकीर्पः, अचिकीपम्, चिकीर्पिष्यति, चिकीर्पिप्यतः, चिकीर्पिप्यन्ति | चिकीर्पिप्यास, चिकीर्पिष्यथः, चिकीर्पिप्यथ । चिकीपिंप्यामि, चिकीर्पिप्यावः, चिकीर्पिण्यामः । चिकीर्षन्ति । चिकीर्पथ | चिकीपामः | (लड्) अचिकीपंताम्, चिचिकीर्षु, । चिचिकीर्ष । चिचिकीर्पिम | अचिकीपंतम्, श्रधिकीय, चिकीर्पितारः । चिकीर्पितास्थ । चिकीर्पितास्मः । (लोट् ) चिकीपंतात्, चिकीर्पताम्, चिकीर्षन्तु । चिकपितात्, चिकीपतम्, चिकीपंत । चिकीर्पाध, चिकीर्पाम | अचिकीपंन् । अचिकीपंत । अचिकोपम ।