पृष्ठम्:कीदृशं संस्कृतम्?.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( माशीलिंड) कारिपीट, कारिपीयास्ताम्, कारिपष्टिाः, कारिपायास्याम्, कारिपीय, कारिपवाह, कारयिपीए, कारयिषीयास्ताम्, कारयिपोरन् । कारयिषष्ठा कारयिषीयास्थाम् कारयिपीय, कारथिपीवधि, ( लुड्) अकारि, अकारिधानाम्, अकारिथाः, अकारिपाथाम् अकारिपि, अकारि है, अकारि, अकारयिपानाम् अकारयिथाः, अकारयिपाथाम् अकारयिपि, अकारयिष्वहि, अकारिध्यत, अकारिष्यथाः, अकारिप्ये, ६ कारिपीरन् कारपीढ्वम् कारिपीध्यम् । कारिपीमहि । कारयिषीदवम् कारयिषीध्वम् । कारयिपीमहि । अकारिपत । अकारिद्र्यम् अकारिध्वम् अकारिष्महि । अकारिष्येताम्, अकारिष्यथाम्, अकारिष्यावहि, - अकारयिषत । अकारयिढवम्- अकारयिध्वम् अकारयिष्महि । ● (ऌड्) अकारयिष्यत, अकारयिप्येताम्, अकारयिष्यन्त । अकारयिष्यथा, अकारयिष्यथाम् अकारयिष्यध्वम् । अकारयिष्ये, अकारयिष्यावाह, अकारयिष्यामाह | अकारिष्यन्त । अकारिष्यध्वम् । अकारिप्यामहि ।