पृष्ठम्:कीदृशं संस्कृतम्?.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७५)

कारयन्ते कारेथध्वे कारयाम

कारयाश्चकुः

कार्यास्चक्छ

कारयाञ्चकृम

कारयांचक्रः कारर्याचक्र

कारयांचकुम

कारयाम्बभूवुः कारयाम्बभूव कारयाम्वभूविम

कार्यांवभवुः

ॐ षे कारयावभूब कारयायमूवचिम कारयामासुः कारयामास

"आत्मनेपदे कारयत; कारयते, कारयसे, कारयेये, कास्य, कारयावदे,

(चिद्‌ ) परस्मैपदे कारयाञ्चकार, कारया्क्रतुः, कारयास्यकरथ, कारयाञ्चक्रथुः, करयाञ्चकार- कारयाज्चकु्व, कार्याञ्चकर,

परक्षयणै-यिकस्पे

कारयांचकार, कार्यां चतु , कार्याचकर्य, कार्थांचक्रथु, कारयाचकार- कारयांचक्‌व, कार्याच कर, कारयाम्बभूव, फारयाम्व॑भूवतुः, कारय)(म्यभरूविथ, कारयाम्बश्वथः, कारयस्वभूच, फार्यास्वभूविव,

परसव्णे-चिकस्पे कार्यावभूव कारयंवभूवतुः, कारयांयमूपिय, कार्यावभूवयुः, कार्याथमूच, = कारयतवमूविव, कारयामास, छारयामासतुः कार्यामा्तिय, कारयामासथुः) कारयामास, कारयामासिय,

क(रस्यामासिम