पृष्ठम्:कीदृशं संस्कृतम्?.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७४)

छप, रपीयास्ताम्‌, कुपीरन्‌ कृपीष्ठाः, कूषीयास्यम्‌ , कुपीट्वम्‌ कुपीय, कृपीचहि, कुषीमहि सूचना-- आत्मनेपदे समानरूपणि भवन्ति । अकारि, अकारिषाताम्‌, अकारिषत

अकास्था, अकारिपाथाम्‌, अकारेद्वम्‌., अकारेष्वम्‌ अकारिपि, अकारिप्वाहै, अकारिप्महि

अकारि अकृपातएम्‌, = अकुषत अकुथाः, अकुपाथाम्‌, अकुदटूवम्‌ अकुषि, अकुष्वाहे, अकृष्मादि सखुचना--आत्मनेपदे समानरूपाणि भवन्ति । (च्छ्द्‌)

अकारिप्यत, अकारिष्येताम्‌, अकारिप्यन्त अकारिष्ययाः, अकासिप्येथाम्‌, अकारिष्य्वम्‌ अकारिष्ये, अकारिप्यावाहे, अकारिष्यामाहे अकरिष्यत, अकाशिष्येताम्‌, अकारिष्यन्त अकारिष्यथाः, अकारिप्येथाम्‌, = अकारिण्यध्वम्‌ अकारिष्ये, अकरिप्यावदहि, अकरिष्यामहि सुचनाः-भात्मनेपदे समानरूपाणि भवन्ति,

्ेरणा्थ-णिच्‌ प्रत्यये~परस्पेपद कारयति, कारयतः, काय्यन्ति

कार्यसि, कारयथः, कारयथ कारयामे, कारयवः, कारयामः