पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७२)

परस्मैपदे (लृड्‌) आत्मनेपदे सकरिप्यत्‌, अकरिष्यताम्‌, करिष्यन्‌ अकारिष्यत , अकरिष्ये- ताम्‌, अकारेष्यन्त) अकरिष्यः, कार्यम्‌, अकारि्यत, अकाशप्यथाः, अकरिष्ये- थाम्‌, सकारेप्यध्वम्‌ अकरिष्यम्‌ , अकरिष्याव, अकारेप्याम ! अकारेप्ये,अकारेष्यावाहे,

अकारेष्यामाहि ।

कमेवाच्ये-- ,

(ख्य) क्रियते, न्यते, क्रियन्ते। भत्मनेपदे समानरूप।णि क्रियसे, क्रियये, क्रियध्वे । भवन्ति। क्रिये, क्रियावहे, करियामहे ।

(चिर्‌) चक्रे, चक्राते, चक्रिरे 1 चरे, चक्राथे, चकु । ॥ क चक्रे, चकृवहे, चकृम । । (ख्‌) कारिता, कारितारौ, कारितारः कर्ता, कर्तासि, कर्तारः कारितासे, कारितासाथे, कारिताध्वे कर्तासि, कर्तसाये, कर्ताध्वे कारिताहे, कारितास्वहे, कारितास्मषे कर्ते, कर्तास्वहे, कर्तस्मे

सूचना--सात्मनेपदे समानरूपाणि भवन्ति,