पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७१)

परस्मेपदे (द्‌ ) आत्मनेपदे करिष्यति, करिप्यत,करिष्यन्ति ! करिष्यते,करिष्येते, करि ष्यन्ते। करिष्यसि,कारिप्यथ , करिष्यथ । कारिप्यसे,करिप्ये थे, करिष्यध्वे। करिष्यामि, करिष्याव. करिष्याम. । करिष्ये,करिप्यावे, करिष्या महे । (खोद्‌) कयोतु-फ्तात्‌ररुताम्‌,कुपेन्तु। कुरुताम्‌,कुवा ताम्‌, कुर्वताम्‌ । कुखु-कु रताव, कुष्तम्‌ , कुखुत । करूप्य, कुर्कधाम्‌, कुरुष्धम्‌ 1 कर्याणि, कस्याव, करवाम । करवे, करवाव, करवाम । { खड) अकसरेद, अकुटताम्‌, भर्वन्‌ । अकुरुत, यकुवौताम्‌, सकुशः अकरो , अङ्कठंतम्‌, अकुटत । सदुदधा ,भदुरव थाम्‌, मफुरष्वम्‌। अकरयम्‌, अकुवं, अकृमं । यकि, अकुव, सकुरुमाहि । ८ (लिड्‌) ४ क्यात्‌, कुयोताम्‌ कुथ । कुर्वति, कर्वायाताम्‌, कुर्वीरन्‌ । कुया, कुय॑तम्‌, कुर्यात कुर्वीथा, कूर्वायायार्‌,कुर्वीध्यम । कुयामि्‌, योव, कयाम। कर्वयि, कुर्वावदि, > कुर्वराहि । ( आद्लीङिड्‌ >) ड कियात्‌, क्रियास्ताम्‌ क्रिय. छपर, रुषौयस्तम्‌, एपीरन्‌ क्रिया) शियस्लम्रक्रियास्ते1 छःपौषठा , छपीयास्वाम्‌ रपीदेवम्‌ क्रिथासंम्‌,क्रियास्व कियारपरा ईरय, एपीचहि, दछृषीमदि (खड) अकारयत्‌, सकारणम्‌ सकायुं ! सरत, अर्यात्‌, सफुषत । अकावाः, सकम्‌, सका । सङथा -अकृषाथामर+भर देवम्‌ । -अकापंम्‌, अक्ार्प्य, अकषम! यदायि, यकुप्वदि, यरप्मदि।