पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८६) संस्कृत आस्ति यत् भारतीय विदुषां घोषणामात्रेण व्यवहारेण च संस्कृतं अद्य भाषणभाषा राष्ट्रभाषा च भवितुं अर्हति । संस्कृतव्यवहारे पठनपाठने च संस्कृत-काठिन्यं एव एका महंती बाधा | तस्याः दूरीकरणे संस्कृतं म्वत एव राष्ट्रभाषा भविष्यति । भाषायां भारतीयानां विदेशीयानां च महती श्रद्धा, पूज्यभावः च अत एव तस्याः राष्ट्रभाषात्वे विलम्बः न भविष्यति । पञ्च वर्षे तु संस्कृतं राष्ट्रभाषा भविष्याने एच यदि इमानि आवश्यकसंशो- धनानि विद्वद्भिः स्वीकृत नि । अन्तिमः सुधारः | । अन्तिमः सुधारः 'विसर्गादर्शनम् संस्कृतभाषायां २५ वर्ण- नन्तरं आमतुं शमनोति । कारणं इदं अम्ति यत् अस्य सुधारस्य नव्याकरणे कधि विशेषसुधार आवश्यक: स भविष्यति । विहांगः इदं कार्य अपि कर्तुं शक्नुवन्ति, परं अम्मिन् दीर्घकाला लगितुं शक्नोति । इदानी मिर्गः वित्था विद्यते । अम्मिन् विषये परांश सुधार भवितुं अति विशेषनाम-थाना पिगलोषमध्ये येन विशेषयुष-विशेषम्यान नाम्नां उथारां पठनपाठनं | पा सभ्यम् भवेत् । तेषां सर्वेषां प्रातिपदियरूप प्रयोगः पा: आग्न मध्यमे अनेधनि उदाहरणानि मानि जम्माभिः | उपादरलाल स्टेटिन, पटेल-ग्यादनि नामानि मेरमा imaal fan and Freng ant extra, sem. Tagakaimis 1 79 • मान्न नाम faca samn: 'tía emå Ma'astr#' ★