पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७३) तानि सर्वाणि प्रायः २० लक्षकानि भवितुं मर्हति । अनेन सिद्धयति यत् कृत्रिमोपायैः कथित विद्वद्भिः अनन्तानि शब्द- रूपाणि सांस्कृतायां भाषायां दत्तानि, यानि स्मृतिपथे कदापि आगन्तुं न शक्नुवन्ति । अनेन प्रायः ५६ तः ६० लक्षशब्दाः संस्कृते भवितुं अर्हन्ति । आंग्लभाषा अद्य अन्ताराष्ट्रियभाषा, सर्वासु भाषासु उन्नता, प्रगतिशीला, परं तस्यां अपि अधिका- दधिकं द्वित्रिलक्षतः अधिकाः शब्दा. न विद्यते। ईडशी व्यावहारिकी स्थितिः अन्यासां उन्नतानां भाषाणाम् । अवलोक- यन्तु भवन्तः विचारशीलपुरुषाः संस्कृतोन्नतीच्छुकाः यत् मृतप्रायसंस्कृत भाषा प्रायः ६० लक्षशब्दयुता । इंडशी कृत्रिम - भाषा मृतप्राया मन्तव्या एव। किं ईदृशं संस्कृतं 'कथित सांस्कृ ताभाषा' असांस्कृता' 'अस्वाभाविकी' 'कृत्रिमा' वा भवितुं न अर्हति ? . इयं अस्माकं द्वितीया भविष्यवाणी यत् दशलकाराः स्थातुं न शक्नुवन्ति । यदि सत्यं सत्यं भारतीयाः इच्छन्ति यत् संस्कृतं राष्ट्रभाषा भवेत् पूर्ववत् तदा अयं सुसंस्कारः आवश्यकः, कर्त्तव्यः, अनिवार्य्यः च । अनेन एव संस्कृतं वास्तविकरूपेण 'सुसांस्कृता- भाषा' । अनन्तरं राष्ट्रभाषा च भवितुं अर्हति । न अन्यः मार्गः विद्यते अस्माकं कल्याणाय संस्कृतहिताय च | नवीन साहित्ये केवलं चतुर्लकाराणां प्रयोगः कार्य्यः । प्राचीन साहित्ये अपि चतुलंकाराणां प्रयोगः भवितुं अर्हति । अस्मिन् काचित् अपि हानि. न अस्ति । विचाराणां वस्तुतः मूल्यं अस्ति । भाषा अपि प्रायः स्वरूपे स्थास्यति । अद्य इदं कार्य अपि अवरोद्धुं न शक्यते । 1 (य) यथा दशलकाराः स्थातुं न शक्नुवन्ति तथा द्विवचनं अपि स्थातुं न शक्नोतिक्रियासु । अस्य पुस्तकस्य तृतीयाध्याये