पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७१) चाक्येषु सन्धिः न क्रियेत । इदं तु वस्तुतः संशोधनं न अस्ति । इदं तु व्याकरणसम्मतं अस्ति यत् “ वाक्येषु "(गद्ये पद्ये वा ) सन्धिः कदापि न क्रियेत केवलं इदं कार्य क्रियेत चेव तदा महालाभः भवितु अर्हति । केवलं अनेन एव संस्कृते. वर्णनातीत सारल्यं आगमिष्यति, येन संस्कृतं अद्य एवं राष्ट्रभाषा शक्ष्यति। केवलं घोपणामात्र निश्चयमात्रं एवं विदुषां कर्त्तव्यम् । कतिपय संस्कृतज्ञाः ये संस्कृत 'एकदेशीयं, एकजातीयें, एक- वर्गीयं वा ' इति मन्यन्ते, ते अवश्यमेव अस्य विरोधं करि- प्राप्तु व्यन्ति । इंदशानां जनानां संस्कृतकाठिन्ये स्वार्थः आस्ति। इंडशै: महानु- मात्रैः सर्वव्यापकः सर्वजः, सर्वशक्तिमान ईश्वरः अपि वन्दी- कृतः, यस्य सम्पूर्णज्ञान वेदरूपे अपि सर्वेणं मानवानां कृते चारितम् । ईदृशैः संस्कृतं आप कठिनीकृतम्। ईडशैः समये समये ईदृशाः नियमाः वार्तिकानि या संस्कृतव्याकरणे दत्तानि येन संस्कृत पठनं दुर्गमं अभवत् । एतेषां कृत्रिमोपायानां नियमा- नां चार्तिकानां च दूरीकरणं अवश्यं कर्त्तव्यम् । अस्माकं इयं भविष्यवाणी यत् ईदृशैः महानुभावः अद्य संस्कृतस्य उन्नतिमार्गः

अवसुं न शक्यते । इदानीं संस्कृतलेखने भाषणे वा सन्धि रूपि- कण्टकः . ( गद्यपद्यमयेषु वाक्येषु ) न स्थास्यति तथा संस्कृतं शीघ्रं राष्ट्रभाषा भविष्यति । - (२) (अ) संस्कृतभाषायां दशलकाराणां आडम्वरः व्यर्थे एक उपस्थाप्यते, संस्कृत विद्यार्थिनां हृदयेषु भयः उत्पनीयते येन ते संस्कृतं न पठेयुः। अद्य इदं भवितुं न अर्हति । अद्य जनाः जानन्ति एव यत् भाषा देशहिताय जनहिताय विद्यते नतु देश: जनसमूहः या भाषाये | भाषासुवोधाय ज्ञानवृद्धिव्यापाराय