पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४ संज्ञा । अस्मिन् सम्बन्धे अस्माकं निवेदनं इदं अस्ति यत् यथा कियासु द्विवचनस्य आवश्यकता न अस्ति, एवमेव संशासु अपि न विद्यते । इदं संशोधन आवश्यकं अस्ति । अनेन संस्कृते यथेच्छ सारख्यं आगमिष्यति। द्वितीयं संबोधनकारकस्य अपि आवश्य कता न प्रतीयते । यथा कर्तृकारके संज्ञाया: रूपाणि विद्यन्ते, तानि एव संबोधने तिष्ठन्तु उदाहरणार्थ दीयते, - - एकवचनम् बहुवचनम् रामः रामम् रामेण रामाय रामात् समस्य रामे रामाः रामान रामैः रामेभ्यः (१३५) 1" रामाणाम् रामेषु विभक्ति फारकः प्रथमा ( कर्तृकारकः ) द्वितीया (कर्मकारकः । चतुर्थी पञ्चमी पष्टी तृतीया (करणकारक ) ( सम्प्रदानशरक ) (अपादानकारकः ) ( सम्बन्धकारकः ) सप्तमी ( अधिकरणकारकः) { ( १ ) व्याख्या-गताध्याये पूर्णरूपेण व्याया कृता अस्माभि यत् द्विवचनस्य आवश्यकता न अस्ति । द्विवचन संसारस्य अन्यासु भाषापु न विद्यते जर्मनभाषादिकं विद्वाय एकं अनेक या भेदं अवधार्य वचनं तु भवितुं मर्हति । द्विवचनं दीयेत चेत् तथा त्रिवचनेत्यादिकं कथं न दीयेत । अतएव द्विवचन त्याज्यम् । व्यावहारिकदृष्टा हुदं संशोधनं युक्केियुक्त तथा आवश्यकं जातं अस्ति । प्रायः सर्वे जनाः कथयन्ति यत् द्विवचन- कारणात् अपि संस्कृतभाषायां फाठिन्यं विद्यते। द्विवचनस्य