पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२)

तेषां विपये यथास्थानं निवेदाथेप्यामः। दाधैकालात्‌ देशस्य विद्वद्धिः सद पत्रव्थवहारः कुतः अस्माभिः । तेपां पत्राणां अंल्ञाः खेखाः चा अत्र दयन्त, येन ददं ज्ञानं भवेत्‌ यत्‌ तपु विचारेषु कानि काने ्ंश्ोधनानि आचस्यकानि सान्ति, तथा तेपां कियती सम्मातः अस्मादचारः सदह सगच्छतं । € ‰ > (अ) सरव॑ध्रथमं वयं अचर अयोध्यायाः " संस्कृतम्‌ ` दाति पनस्य एकां सम्पादकय-टिप्पणीं दद्यः, या १।६।६६ प्रकादिता, संस्छतप्राणेन श्री पंञ काीप्रतादशालिणा । ठेखनं काशम्‌ १ \ निस्सन्देद संस्कृतभाषा समस्तं भारतवर्षं व्याप्नोति । सत्य- मेव समस्त देशे. संस्कृतरखकनां नाभावः । अवद्यं संस्कत - भापायां मापणकलृणां प्राचु्र अस्ति इतिं तु सर्वैः स्वयमेव क्लातुं ` ाक्यते 1 खस्कृते भ्रकाष्टेतान्‌ केखानघीत्य को विद्धान्‌ तद्धता-

नर्थान्‌ नाधिगच्छति 1 हत्थं वक्तुं शक्यते यद्धारतीय-चिदुषां

संस्छतलेखनशेली धायः सवेत्र समानैव, तथापि वहनां विदुषा- मयं विचारपरिपाको यन्न्यूनातिन्युनं संस्छृतपवाणां या भाषा स्पात्‌ सा इट स्यात्त्‌यः रेखन भापणे च समाना भवेत्‌) इदमच- खोक्यतेऽपि यत्खस्कृतभापणे येषां विदुपां शब्दा अतिस्फुखा भवन्ति तेषां रेखा न तादृशा, अतएव रेखनभापणयोर्भापा समाना स्यात्‌, पतद्‌ वहवः सन्धि नेच्छन्ति, वदवश्च वहनां ठकाराणा- मपि चेयश्यम्गीकुवन्ति । एतस्मिन्‌ विपये मतद्वयं श्रकाद्यते । . पकमस्ति खप्रसिद्धवेदकस्य, विधेघन्रन्यपचसम्पादकस्य, महा- भारताद्यनेकयन्थादवादकस्य, प्रारडीस्थ-स्वाध्यायमण्डला- ध्यश्चस्य श्रा पर श्रपाद्‌ द्ुमादर सातचरकरस्य, दतायय मत सगरास्याखिखभारतवर्पाय सस्टतसाहियसम्मेटनमन्निणस्तथा

तथ्या