पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
किरातार्जुनीये


च प्रवालानि यैस्तैः । अमृतलवस्रुत्यामृतबिन्दुनिःस्यन्देन शालन्ते ये तैर्मयूखैः सततं सर्वकालमसितयामिनीषु कृष्णपक्षरात्रिष्वपि वनान्तममलयति धवलयति । अन्यत्र नैतदस्तीति व्यतिरेको व्यज्यते ॥

क्षिपति योऽनुवनं विततां बृहद्बृहतिकामिव रौचनिकीं रु[१]चम् ।
अयमनेकहिरण्मयकंदरस्तव पितुर्दयितो जगतीधरः॥४५॥

  क्षिपतीति ॥ अथ योऽद्रिरनुवनं विततां रौचनिकीं रुचम्। सौवर्णीं कान्तिमित्यर्थः। रोचनया रक्तां रौचनिकीम् । 'लाक्षारोचनशकलकर्दभाट्ठक्' इति ठक् । 'टिड्ढाणञ्-' इत्यादिना ङीप् । उत्प्रेक्षते-बृहती चासौ बृहतिका च तां महोत्तरासङ्गमिव । 'द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा' इत्यमरः । क्षिपति प्रसारयति । अनेका हिरण्मय्यः कंदरा यस्य सः। हिरण्मयशब्दो 'दाण्डिनायन-'इत्यादिना निपातनात्साधुः। अयम् । पुरोवर्ती गिरिरित्यर्थः । तव पितुरिन्द्रस्य दयितः प्रियः । जगत्या धरो जगती- धरः । यस्ते गन्तव्य इन्द्रकीलाख्य इत्यर्थः ॥

सक्तिं जवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः।
रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥ ४६ ॥

  सक्तिमिति ॥ अमुत्रामुष्मिन्नद्रावनिले जवाज्झटिति लतानां सक्तिमन्योन्यसङ्गमपन- यति सति । सहसा हठाद्वैरोचनैः सावित्रैर्मयूखैर्द्विगुणा द्विरावृत्ताः कृता इति द्विगुणिताः । 'गुणस्त्वावृत्तिशब्दादिष्विन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । हिरण्मयीनां हिरण्यविकाराणाम् । 'दाण्डिनायन-'इत्यादिना निपातनात्साधुः।रोधोभुवां तटभुवां, भासो मुहुस्तडिद्विलसितानि विडम्बयन्ति । अनुकुर्वन्तीत्यर्थः । उपमालंकारः ॥

कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः।
इह मदस्रपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ ४७॥

  कषणेति ॥ इहाद्रौ कषणेन कण्डूयनेन यः कम्पस्तेन निरस्ता महाहयो महासर्पा येभ्यस्तैः । क्षणं विमत्तमतङ्गजवर्जितैर्मत्तमतङ्गजरहितैः । कुतः । मदस्रपितैः। ऐरावत- मदसिक्तैरित्यर्थः । 'मितां ह्रस्वः' इति ह्रस्वः । हरिचन्दनैश्चन्दनद्रुमैः सुरंगजस्यैरावतस्य गतं प्राप्तिरनुमीयते । हरिचन्दनविशेषणैः काव्यलिङ्गमुन्नेयम् ॥

जलदजालघनैरसिताश्मनामुपहतप्रचयेह मरीचिभिः।
भवति दीप्तिरदीपितकंदरा तिमिरसंवलितेव विवस्वतः॥४८॥


  1. 'द्युतिम्' इति पाठः