पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
द्वितीयः सर्गः । ।

 ननु सखीनिवेत्यादिवनेचरोक्त्या तस्य मदसंभावनापि कथमित्यत्राह----

असमापितकृत्यसंपदां हतवेगं विनयेन तावता ।
प्रभवन्त्यभिमानशा[१]लिनां मदमुत्तम्भयितुं विभूतयः ॥ ४८॥

 असमापितेति ॥ असमापितकृत्यसंपदामकृतकृत्यानामतोऽभिमानशालिनामहंका- रिणां विभूतयः संपद एव तावता स्वल्पेन विनयेन । कार्यवशादारोपितेनेति शेषः । हतवेगं प्रतिबद्धवेगं नतु स्वरूपतो हतं मदमुत्तम्भयितुं वर्धयितुं प्रभवन्ति । सर्वथा दुर्जनसंपदो विकारयन्तीति भावः ॥

 अथ मदस्यानर्थहेतुतां युग्मेनाह---

मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।
अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ॥ ४९ ॥

 मदेति। अपरागेति च ॥ मदमानाभ्यां दर्पहंकाराभ्यां समुद्धतं नृपं मूढता कार्याप- रिज्ञानं नियमेनावश्यं न वियुङ्क्ते न विमुञ्चति । अतिमूढो नयान्नीतिमार्गादुदस्यत उत्क्षिप्यते । कर्मकर्तरि लट्। नयहीनाज्जनोऽपरज्यतेऽपरक्तो भवति । ‘स्वरितञित:- इत्यादिनात्मनेपदम् ॥

अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसंततिः ।
सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥५०॥

 अपरागोऽप्रीतिः । द्वेष इति यावत् । समीरण इव । तेनेरितश्चोदितः। अतएव, क्रमेण शीर्णा शीर्णीभूताकुला चला च मूलसंततिः प्रकृत्यादिस्वजनवर्गः शिफासंघातश्च यस्य स तथोक्तः । ‘मुलं वशीकृते स्वीये शिफातारान्तिकादिषुः' इति वैजयन्ती। रिपुर्महानपि तरुवद्वृक्ष इव सहिष्णुना क्षमावतोन्मूलयितुमुद्धर्तुं सुकरः सुसाध्यः । सुकरोन्मूलन इत्यर्थः । अत्र मदादेः पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्करणमाला, तरुवदित्युपमा चेति द्वयोः संसृष्टिः ॥

 नन्वन्तर्भेदमात्रेण कथं सुसाध्यस्तत्राह---

अणुरप्युपहन्ति विग्रहः प्र[२]शुमन्तःप्रकृतिप्रकोपजः ।
अखिलं हि हिनस्ति भूधरं तरुशखान्तनिघर्षजोऽनलः ॥५१॥

 अणुरिति ॥ अणुरल्पोऽप्यन्तःप्रकृतिप्रकोपजोऽन्तरङ्गामात्याद्यपरागसमुत्थः । 'प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । छन्दःकारणगुह्येषु जन्त्वमात्यादिकेष्वपि॥' इति वैजयन्ती । विग्रहो वैरं प्रभुमुपहन्ति नाशयति । अत्र दृष्टान्तमाह-तरुशखान्तानां विधर्षों घर्षणं तज्जोऽनलोऽग्निः । भूधरं गिरिमखिलं साकल्येन हिनस्ति हि । दहती- त्यर्थः । अत्रोपसानोपमेयसमानधर्माणां प्रतिबिम्बतया निर्देशेन दृष्टान्तालंकारः ॥