पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
किरातार्जुनीये

सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये ।
विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ॥४५॥

 सुहृद इति ॥ किं चैषां वृष्णीनां ये सहजाः सहजाताः । मातृपितृपक्ष इत्यर्थ 'अन्येष्वपि दृश्यते' इति डप्रत्ययः । सुहृदो मित्राणि तथेतरे कृत्रिमसुहृदश्च मतं वृष्णि- पक्षं न विलङ्घयन्ति नातिक्रामन्ति । ते द्वयेऽपि नृपाः । दुर्योधनोपजीविनोऽपीति भावः । आत्मसिद्ध्यं आत्मजीवनार्थं धृतराष्ट्रात्मजं दुर्योधनं विनयादानुकूल्यादिव यापयन्ति कालं गमयन्ति।कार्यकाले तु वृष्णिपक्षप्रवेशिन एवेत्यर्थः।यातेर्ण्यन्ताल्लट्। 'अर्तिह्रि-' इत्यादिना पुगागमः ॥

 किंच नायमभियोगकाल इत्याशयेनाह -

अभियोग इमान्महीभुजो भवता तस्य कृतः कृ[१]तावधेः ।
प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव ॥४६॥

 अभियोग इति ॥ कृतावधेः परिभाषितकालस्य । ‘अवधिस्त्ववधाने स्यात्सीम्नि काले बिलेऽपि च' इति विश्वः। तस्य सुयोधनस्य।कर्मणि षष्ठी।भवता कृतः।अवधित इति शेषः । अभियोगः । आर्द्राभिभव इति यावत् ।'अभियोगस्तु शपथे स्यादार्द्रे च पराभवे' इति विश्वः । इमान्पूर्वोक्तान्महीभुजो राज्ञो हरिदश्व उष्णरश्मिः कमला- करानिव समुत्पतन्नुद्यन्नेव प्रविघाटयिता भेत्स्यति । धाटयतेर्भौवादिकालुट् । चौरादि- कस्य तु 'मितां ह्रस्वः' इति ह्रस्वत्वं स्यात् ।।

 अथ न ये वृष्णिपक्षास्तान्प्रत्याह-

उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥४७॥

 उपजापेति ॥ मदोद्धतः स दुर्योधनो नृपतीनन्यान्नृपान्विलङ्घ्यन्मदादमानयन् ।। सहन्त इति सहाः। पचाद्यच् । उपजापस्य सहान्भेदयोग्यान्। 'समौ भेदोपजापौ' इत्यमरः । विधाता विधास्यति । दधातेर्लुट् । अवमानितो जनः सुभेद्य इति भावः । न च ते सहिष्णव इत्याह-जनः प्राकृतोऽप्यधःक्रियामपमानं न सहते । लोकाधिकधाम लोकोत्तरप्रतापं राजकं राजसमूहः । ‘गोत्रोक्षोष्ट्र-' इत्यादिना वुञ्प्रत्ययः । किमु । न सहृत इति किं वक्तव्यमित्यर्थः । तथा सति कृत्स्नमेव राजमण्डलमस्मा- नेवावलम्बिष्यते इति भावः ॥


  1. 'क्षतावधेः' इति पाद: