पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८९
अष्टादशः सर्गः।

विपदेति तावदवसादकरी न च कामसंपदभिकामयते।
न नमन्ति चैकंपुरुषं पुरुषास्तवं यावदीश न नतिः क्रियते ॥२३॥

  विपदिति ॥ हे ईश, यावत्तव नतिः प्रणामो न क्रियते । पुरुषेणेति शेषः । तावदेवैकं पुरुषमेकाकिनं सन्तमवसादकरी क्षयकरी विपदेति प्राप्नोति । कामसंपन्मनो- रथसंपच्च नाभिकामयते नेच्छति। पुरुषाश्चान्ये लोकास्तमेकं पुरुषं तव स्तुतिमकुर्वाणं न नमन्ति न वशे वर्तन्ते। नानिष्टनिवृत्तिर्नापीष्टप्राप्तिरित्यर्थः । यदा तु त्वां प्रणमन्ति तदैव सर्वं लभ्यत इति भावः ॥

संसेवन्ते दानशीला विमुक्त्यै सं[१]पश्यन्तो जन्मदुःखं पुमांसः।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ॥२४॥

  संसेवन्त इति ॥ दानं शीलं स्वभावो निजधर्मो येषां ते दानशीला: त्वामेवोद्दिश्य दानं कुर्वन्त इत्यर्थः । 'तस्माद्दानं परमं वदन्ति' इति श्रुतेरिति भावः। कुतः । यतो जन्मदुःखं संपश्यन्तोऽनुभवन्तः पुमांसो विमुक्त्यै मोक्षाय संसेवन्ते । भवन्तमिति शेषः। न च तच्चित्रम् । किंत्वानतेभ्यः प्रणम्रेभ्यो निःसङ्गो निस्पृहस्त्वं यत्फलसि फलं ददासि । तेषां फलार्थित्वादिति भावः । तत्केवलं निरुपाधिकं कारुण्यं करुणा। स्वार्थे ष्यञ् । 'कारुण्यं करुणा धृणा' इत्यमरः । न स्वकार्यम् । एतदेव चित्रम् । केवलं परार्थत्वादिति भावः। शालिनीवृत्तम् ॥

प्राप्यते यदिहं दूरमगत्वा यत्फलत्य[२]परलोकगताय ।
तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकमृते भवतस्तत् ॥२५॥

  प्राप्यत इति ॥ यत्तीर्थमिहास्मिंल्लोके दूरमगत्वा प्राप्यते। स्मृतिमात्रसुलभमित्यर्थः । गङ्गादिकं तु न तथेति भावः । यत्तीर्थमपरलोकगताय फलति फलं प्रयच्छति । अत्रापि स्मरणमात्रादेवेति भावः। भवः संसारः स एवार्णवस्ततो बाह्यं बहिर्भवं संसारातीतम्। मोक्षपदमित्यर्थः।'बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्'इति ञ्यप्रत्ययः।सर्वे कामाःप्रयोजनमस्येति सार्वकामिकम् । 'तदस्य प्रयोजनम्' इति ठक् । तत्तादृक्तरन्त्य- नेनेति तीर्थं तारकं भवतस्त्वदृते। 'अन्यारात्- इत्यादिना पञ्चमी ।अन्यन्नास्ति। औपच्छन्दसिकं वृत्तम् ।

व्रजति शुचि पदं त्वति प्रीतिमान्प्रतिहतमतिरेति घोरां गतिम्।
इयमनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥२६॥

  व्रजतीति ॥ हे वरद, त्वयि प्रीतिमान्नरः शुचि निर्मलं पदं कैवल्यं मुक्तिं व्रजति। 'मुक्तिः कैवल्यनिर्वाण-' इत्यमरः । प्रतिहतमतिरुपहतंबुद्धिः । त्वद्द्वेषीत्यर्थः । घोरां


  1. 'संपत्स्यन्तः' इति पाठः
  2. 'अमरलोक' इति पाठः