पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८७
अष्टादशः सर्गः।

यावत् । यथा मुदं ययौ तथा तपसा मुदं न ययौ । तथा हि सतां गुणसंहतेस्तपः सेवादिगुणसंघातात्समतिरिक्तमतिशयितं निजं सत्त्वमेवोपकार्युपकारकमहो । प्रमिताक्षरावृत्तम् ॥

अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥१५॥

  अथेति ॥ अथ हिमशुचिना हिमशुभ्रेण भस्मना भूषितं शिरसीन्दुलेखया विराजितं शोभितमतिमनोहरं सुन्दरं स्ववपुर्दधतं किरातरूपं विहाय निजविंग्रहं दधानं हरमुदीक्ष्य पाण्डवो ननाम प्रणतवान् । अपरवक्रं वृत्तम् --'अयुजि ननरला गुरुः समे तदपरवक्रमिदं नजौ जरौ' इति लक्षणात् ॥

सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् ।
निहितमपि त[१]थैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयम् ॥१६॥

  सहेति ॥ वृषभस्येव गतिर्यस्य सोऽर्जुनस्तस्मिन्समये सह शरधिभ्यां वर्तत इति सहशरथि सनिषङ्गम् । 'वोपसर्जनस्य' इति विकल्पांत्सहशब्दस्य न सभावः । निजं कार्मुकं गाण्डीवं तथैव पूर्ववदेव संवर्मितं सम्यक्कवचितमतनु महन्निजं वपुस्तथैव निहितं यथापूर्वं स्थापितमसिमपि खङ्गं च तथैव पश्यन्विस्मयमुपाययौ । क्वचित्तु 'वृषभगतिम्' इति पाठ: । तत्र वृषभगतिं शिवं च पश्यन्विस्मयमुपाययावित्यर्थः । प्रमुदितवदना वृत्तम्--'प्रमुदितवदना भवेन्नौ ररौ' इति लक्षणात् ॥

सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः।
विमलरुचि भृशं नभो दुन्दुभेर्ध्वनिरखिलमनाहतस्यानशे ॥१७॥

  सिषिचुरिति ॥ अम्बुवाहाः शनैरवनिं सिषिचुरुक्षांचक्रु: । दिवोऽन्तरिक्षाच्चित्रं विचित्रं सुरकुसुमं मन्दारकुसुमानि। जातावेकवचनम् । इयायाजगाम । अनाहतस्या- ताडितस्य दुन्दुभे: । जातावेकवचनम् । ध्वनिः शब्दोविमलरुचि प्रसन्नमखिलं नभो भृशमानशे व्याप । अंताडिता एव दुन्दुभयो नेदुरित्यर्थः। सर्वमिदमस्य सर्वलोकहितार्थि- त्वादिति वेदितव्यम् ॥

आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानैर्द्यौराचिता तारकितेव रेजे ॥१८॥

  आसेदुषामिति ॥ गोत्रभिद इन्द्रस्यानुवृत्त्यानुसरणेनासेदुषामासन्नानां भुवनत्रयस्य गोपायकानां रक्षकाणां लोकपालादीनाम्। 'गुपूधूप-' इत्यादिनायप्रत्ययः। तद्- न्ताण्ण्वुल्।रोचिष्णवः प्रकाशनशीला रत्नावलयो येषां तैः। 'अलंकृञ्--' इत्यादिनेष्णु-


  1. 'तथा स' इति पाठः