पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
किरातार्जुनीये


  जेतुमिति ॥ भस्वता जेतुं जयार्थमेव तपस्यते तपश्चर्यते।'कर्मणो रोमन्थ-'इत्यादिना चरणे क्यङ् । ततो भावे लट् । कुतः। मुमुक्षवो मोक्षार्थिन आयुधानि न दधते न धारयन्ति । अतो मित्रसंग्रहः कार्य इति भावः । तथापि किं भवत्स्वामिसख्येन । तत्राह-प्राप्स्यत इति । महीभृता सह संगतेन त्वया सकलं तपसः फलं प्राप्स्यते । अतस्ते सखास्मत्स्वामी युक्त इत्यर्थः ॥

  नन्वकिंचनः कुत्रोपयुज्यते । तत्राह-

वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः।
काञ्चनेन किमिवास्य पत्रिणा केवलं न सहते विलङ्घनम् ॥५५॥

  वाजीति ॥ तस्य भूपतेर्वाजिभूमिरश्वाकर इमराजानां काननं गजोत्पत्तिस्थानं भूरिशो रत्ननिचयाश्च । सन्तीति शेषः । नन्वीदृगाढ्यः किमेकस्मै काञ्चनपत्रकाण्डाय कलहायते । तत्राह--अस्य काञ्चनेन सौवर्णेन पत्रिणा शरेण किमिव । न किंचित्- प्रयोजनमस्तीत्यर्थः। परंतु केवलं विलङ्घनं व्यतिक्रमं न सहते । नायं शरलुब्धः। किं त्वधिक्षेपासहिष्णुरित्यर्थः । अत्र प्रथमार्धे समृद्धिमद्वस्तुवर्णनादुदात्तालंकारः॥

  नन्वीदृग्लुब्धः किमुपकर्ता । तत्राह-

सावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि ।
[१]र्थितस्तु न महान्समीहते जीवितं किमु धनं धनायितुम् ॥५६॥

  सावलेपमिति ॥ महानयं रजस्यपि धूलावपि परैः सावलेपं सगर्वमुपलिप्सित उप- लब्धुमिष्टे जिघृक्षिते सति विकृतिमभ्युपैति । प्रकुप्यतीत्यर्थः । अर्थितो याचितस्तु जीवितं धनायितुं धनीकर्तुम् । क्यजन्तात्तुमुन् । न समीहते नोत्सहते । जीवितमप्या- त्मनो नेच्छति । किं त्वर्थितः प्रयच्छतीत्यर्थः । तर्हि धनं किम् । धनमात्मन एषितुं, धनायितुमिति विग्रहः। अत्र इच्छामात्रमर्थः । अन्यथा धनमित्यनेन पौनरुक्त्यं स्यात् । सुप आत्मनः क्यच् । 'अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु' इति निपातना- दाकारः॥

  उक्तमर्थं निगमयति-

तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतम् ।
राघवप्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥ ५७ ॥

  तदिति ॥ तत्तस्मात्तदीयविशिखस्यातिसर्जनात्प्रत्यर्पणाद्वां युवयोः । 'षष्ठीचतुर्थी द्वितीयास्थयोर्वां नौ' इति वामादेशः । राघवप्लवगराजयो रामसुग्रीवयोरिव यदृच्छया दैवादागतं गुरु महद्युक्तमनुरूपमितरेतराश्रयमन्योन्यविषयं प्रेम सख्यमस्तु ॥


  1. 'प्रार्थितः' इति पाठः