पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
किरातार्जुनीये


  विस्मय इति ॥ किंच । जयश्रिया हेतुना । प्राप्तयापीति शेषः । क इव वा विस्मयः किमाश्चर्यम् । न कश्चिदित्यर्थः । 'विस्मयोऽद्भुतमाश्चर्यं चित्रम्' इत्यमरः । अतो मुक्ति- रपि ते तव दवीयसी दूरतरा दुर्लभा न भवत्येव 'स्थूलदूर-'इत्यादिना यणादिपरलोपः पूर्वगुणश्च । तथाहि निर्जितौ रजस्तमसी एव गुणौ येन स कस्येप्सितस्य वाञ्छि- तस्योपाश्रय आस्पदं न भवेदित्यर्थः ॥

  अथागमनप्रयोजनमुपालम्भमुखेनाह-

ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः ।
हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ ४१॥

  ह्रेपयन्निति ॥ त्विषा तेजसाहिमतेजसमुष्णतेजसं ह्रेपयंल्लज्जयन्नुपपन्नपौरुषः संभा- वितपराक्रमः स प्रसिद्धस्त्वं वराहभेदिनम् । कृतोपकारमित्यर्थः । एनं त्वत्करगतमस्म- दधिपस्य सायकं शरमित्थं साहसेन हर्तुं नार्हसि ॥

  अनर्हत्वमेवाह-----

स्मर्यते तनुभृतां सनातनं न्यायमा[१]चरितमुत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ॥४२॥

  स्मर्यत इति ॥ उत्तमैर्नृभिः सत्पुरुषैर्मन्वादिभिस्तनुभृतां शरीरिणां सनाननं नित्यं न्याय्यं न्यायादनपेतमाचरितमाचारः स्मर्यते।कर्तव्यतयेति शेषः।न त्वनाचार इत्यर्थः। अथाप्यनाचरणे दोषमाह--ध्वंसत इति । भवानिव दृश्यते भवादृशस्ततः सदाचाराद्ध्वम्सते भ्रश्यते यदि तदा तेन वर्त्मना न्यायमार्गेण क: प्रयातु गच्छतु वद कथय । न कोऽपीत्यर्थः । तथा च सन्मार्ग एव खिलः स्यादिति भावः ॥

आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति य[२]तयः सुशीलताम् ॥४३॥

  आकुमारमिति ॥ किं च । योगशत्त्यात्मज्ञानमहिम्ना जितौ जन्ममृत्यू यैस्ते यतयो योगिनः । आ कुमारेभ्य आकुमारम् । कुमारादारभ्येत्यर्थः । 'आङ् मर्यादाभिविध्यो।' इत्यव्ययीभावः । महत्य आपदो यस्मिम्स्तस्मान्महापदः। महानर्थहेतोरित्यर्थः । अपथा- दमार्गात् । 'पथो विभाषा' इति निषेधविकल्पात्समासान्तः । 'अपथं नपुंसकम् । संनिवृत्तिमपगममुपदेष्टुमिच्छवः सन्तः सुशीलतां सद्वृत्तताम् । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । शीलयन्त्यभ्यस्यन्ति । अतो न त्याज्यं शीलमित्यर्थः ॥

  न केवलं सौशील्यादनर्थनिवृत्तिः । किं त्वर्थप्राप्तिरपीत्याह-

तिष्ठतां तपसि पुण्यमासजन्संपदोऽनुगुणयन्सुखैषिणाम् ।
योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः॥४४॥


  1. 'आचरणम्' इति पाठ:
  2. 'मुनयः' इति पाठः