पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
किरातार्जुनीये


वृक्षमूलानि येन सः । निबिडस्य स्कन्धस्य निकाषेण निकषणेन रुग्णवप्नो भग्नसानुः । अतो महासत्त्वसंपन्न इति भावः।एकश्चासौ चरश्चेत्येकचर एकाकी। यूथादपेत इत्यर्थः। अतोऽयं वराहः समराय समरं कर्तुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । समाजुहूषमाण इव समाह्वातुमिच्छन्निव । इवशब्दः संभावनायाम् । समाह्वयतेः सन्नन्ताच्छानच्प्रत्ययः 'स्पर्धायामाङ्'।'पूर्ववत्सनः' इत्यात्मनेपदम् । 'अभ्यस्तस्य च'इति संप्रसारणम्। मामभिवर्तते मामभिधावति।उपसर्गवशात्सकर्मकत्वम्। अतः सर्वथा नायमुपेक्ष्य इति भावः ॥

इह वीतभयास्तपोनुभावाज्जहति व्यालमृगाः परेषु वृत्तिम् ।
मयि तां सुतराम[१]यं विधत्ते विकृतिः किं नु भवेदियं नु माया ॥४॥

  इहेति ॥ इहाश्रमे तपोनुभावाद्वीतभयाः। लक्षणया विगतवैरा इत्यर्थः । अत एव व्यालमृगाः क्रूरव्याघ्रादयः । 'व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि' इति विश्वः । परेषु प्राण्यन्तरेषु वृत्तिं जीविकां जहाति । हिंसया न जीवन्तीत्यर्थः । अयं वराहो मयि मद्विषये तां वृत्तिं सुतरां विधत्ते करोति। मा हन्तुमिच्छतीत्यर्थः । तदियं विकृतिस्तप:- सामर्थ्यभङ्गरूपा भवेत्किं नु । यद्वा । माया कस्यचिद्दैत्यस्य वराहभूमिका भवेन्नु । किंनुशब्दौ वितर्के ॥

अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः।
अवधूय विरोधिनीः किमारान्मृगजातीरभियाति मां जवेन ॥५॥

  अथवेति ॥ अथवेति पक्षान्तरे । एष मृगः पूर्वं जन्मान्तरे भृशमत्यर्थमासेवितयाति- परिचितया रुषा क्रुधा । मद्गोचरयेति शेषः । कृतज्ञयेव पूर्वकृतं वैरानुबन्धं संप्रति जा- नात्येवेत्युत्प्रेक्षा । न मुक्तो न त्यक्तः । अद्यापीति शेषः । नूनमयं प्राग्भवीयवैरानुबन्धी कश्चित् । संप्रति वैरबीजासंभवादिति भावः। कुतः । यद्यत आरात्समीपतः । 'आरद्दूर- समीपयोः' इत्यमरः । विरोधिनीर्मृगजातीरवधूय त्यक्त्वा जवेन मामभियात्यभिधावति। अन्यथा नाभियायादिति भावः ॥

  न केवलमभियानमेव । किं च मनोवृत्तिरप्यत्र प्रमाणमित्याह-

न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र त[२]था भृशं मनो मे।
विमलं कलुषीभवश्व चेतः कथयत्येव हितैषिणं रिपुं वा ॥६॥

  न मृग इति । अयं मृगो न खलु, किंतु कोऽपि कश्चिदन्य एव जिघांसुर्हन्तुमिच्छुः। हन्तेः सन्नन्तादुप्रत्ययः।'अभ्यासाच्च' इति कुत्वम्।'अज्झनगमां सनि' इति दीर्घ:। कुतः । हि यस्मात् । अत्रास्मिन्मृगविषये मे मनस्तथा भृशं स्वलति क्षुभ्यति । यथायं जिघांसुरयमिति बुद्धिरुत्पद्यत इत्यर्थः । तथा हि । विमलं प्रसन्नं तथा कलुषीभवत्क्षु-


  1. 'असौ' इति पाठ:
  2. 'तथाविधम्' इति पाठः