पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
किरातार्जुनीये


प्रविश्यानुजसंनिधौ तद्वनेचरोक्तं वचो वाक्यमाचचक्ष आख्यातम् । अथवा। कृष्णेति पदच्छेदः । सदनं प्रविश्यानुजसंनिधौ तद्वचः कृष्णाचचक्ष आख्याता । चक्षिङो दुःहादेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् ॥ ।

निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजां गिरः ॥२७॥

 निशम्येति ॥ अथ द्रुपदात्मजा द्रौपदी द्विषतां सिद्धिं वृद्धिरूपां निशम्य ततस्तद- नन्तरम् । ततो द्विषद्भ्य आगतास्ततस्त्याः । 'अव्ययात्त्यप्' इति त्यप् । अपाकृतीर्षि-, कारान्चिनियन्तुं निरोद्भुमक्षमा सती नृपस्य युधिष्ठिरस्य मन्युव्यवसाययोः क्रोधो- द्योगयोर्दीपिनीः संवर्धिनीर्गिरो वाक्यान्युदाजहार। जगादेत्यर्थः ॥

भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥२८॥

 भवादृशेष्विति ॥ भवाद्दशा भवद्विधाः । पण्डिता इत्यर्थः । तेषु विषये। 'त्यदादिषु-'इत्यादिना कञ्।'आ सर्वनाम्नः' इत्याकारादेशः। प्रमदाजनोदितं स्त्रीजनो- क्तम् । वदेः क्तः। ‘वचिस्वपि-' इत्यादिना संप्रसारणम् । अनुशासनं नियोगवचनम- धिक्षेपस्तिरस्कार इव भवति । अतो न युक्तं वक्तुमित्यर्थः । तथापि वक्तुमनुचितत्वे- ऽपि निरस्तनारीसमयास्त्याजितशालीनतारूपस्त्रीसमाचाराः । समयाः, शपथाचार- कालसिद्धान्तसंविदः' इत्यमरः । दुराधयः समयोल्लङ्घनहेतुत्वाद्दुष्टा मनोव्यथाः ।। 'पुंस्याधिर्मानसी व्यथा' इत्यमरः । मां वक्तुं व्यवसाययन्ति प्रेरयन्ति । न किंचिदयुक्तं दुःखिनामिति भावः ॥

अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वयात्महस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥२९॥

 अखण्डमिति ॥ आखण्डलतुल्यधामभिरिन्द्रतुल्यप्रभावैः । स्ववंशजैः भूपतिभिर्भ- रतादिभिश्चिरमखण्डमविच्छिन्नं धृता मही त्वया। मदं च्योततीति भदच्युत्। किप् । तेन मस्राविणा मतङ्गजेन स्रगिवात्मस्तेन स्वकरेण । स्वचापलेनेत्यर्थः । अपवर्जिता परिहृता त्यक्ता । स्वदोषादेवायमनर्थागम इत्यर्थः ॥  स्वदोषादेवायमनर्थागम इत्युक्तम् । स च दोषः कुटिलेष्वकौटिल्यमेवैत्याह-

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि[१] घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥३०॥

 वजन्तीति ॥ मूढधियो निर्विवेकबुद्धयस्ते पराभवं व्रजन्ति ये मायाविषु माया-


१. निम्नन्ति' इति पाठ:

  1. निम्नन्ति' इति पाठ: