पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
सप्तमः सर्गः ।


सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः।
सादृश्यं ययुररुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतहृदैः पयोदैः ॥८॥

  सिन्दूरैरिति । सिन्दूरैर्नागसंभवाख्यै रागद्रव्यैः। 'सिन्दूरं नागसंभवम्' इत्यमरः । कृतरुचयः । अलंकृता इत्यर्थः। सह हेम्न: कक्ष्याभिर्मध्येभबन्धनैः सहेमकक्ष्या:।'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। 'कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने' इत्यमरः । स्रोतोभिः सप्तभिर्मदनाडीभिः । 'करात्कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदच्युतिः' इति पालकाप्ये । करान्नासारन्ध्राभ्यामित्यर्थः । मदं क्षरन्तो वर्षन्तस्त्रिदशगजा अरुण- स्यार्कस्यांशूनां रागेणारुण्येन भिन्नैः संसृष्टैर्वर्षद्भिः स्फुरितशतहदैः स्फुरिततडित्कैः पयोदैः सादृश्यं ययुरित्युपमालंकारः ॥

अत्यर्थ दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य ।
आशानामुपरिचितामिवैकवेणीं रम्योर्मि त्रिदशनदीं ययुर्बलानि ॥९॥

  अत्यर्थमिति ॥ बलानि सैन्यान्यत्यर्थं दुरुपसदाहुःसहादहिममयूखमण्डलस्य सूर्य- बिम्बस्य पर्यन्तात्समीपाद्दूरमपेत्यागत्याशानामुपरिचितां गुम्फितामेकवेणीमिव स्थितामित्युत्प्रेक्षा। रम्या ऊर्मयस्तरङ्गा भङ्ग्यश्च यस्यास्तां त्रिदशनदीं मन्दाकिनीं ययुः प्रापुः ॥

आमत्तभ्रमरकुलाकुलानि धुन्वन्नुद्धूतग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥१०॥

  आमत्तेति ॥ आमत्तैर्भमरकुलैराकुलान्युद्भूतान्युत्थापितानि ग्रथितान्यन्योन्यसंबद्धानि च रजांसि येषु तानि पङ्कजानि धुन्वन्कम्पयन् । सुरभिरित्यर्थः । गगननदीतरङ्गै शीतो मातरिश्वा वायुः। कान्तानां संतापं विरमयति स्म शमयामास । मातर्यन्तरिक्षे श्वयतीति मातर्याश्वयतीति वेति नैरुक्ताः ॥

संभिन्नैरिभतुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्ती: ।
तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्त[१]स्खलितविवर्तनं पयोभिः ॥११॥

  संभिन्नैरिति ॥ इभतुरगावगाहनेन हस्त्यश्वावलोडनेन संभिन्नैः संक्षुभितैः सुरापगायाः पयोभिः कर्तृभिः पदवीमनु । पदव्यामित्यर्थः । 'लक्षणेत्थंभूत-' इत्यादिना कर्मप्रवचनीयत्वाद्द्वितीया । उर्वीर्विपुला विमानपङ्क्ती: प्राप्य । तदेव पूर्वं तत्पूर्वमिदं प्रथमं यथा तथाकाशगङ्गायास्तटाभावादिति भावः । वप्रान्तेषु रोधोभूमिषु स्खलि- तानि तैर्विवर्तनं प्रत्यावृत्तिर्वप्रान्तस्खलितविवर्तनं तटान्तस्खलनप्रतिवर्तनम् । 'वप्रः पितरि केदारेवप्रःप्राकाररोधसोः' इति वैजयन्ती। प्रतिविदधे चक्र इत्यतिशयोक्तिः।।

क्रान्तानां ग्रहचरितात्पथो रथानामक्षाग्रक्षतसुरवेश्मवेदिकानाम् ।
निःसङ्गं प्रधिभिरुपाददे विवृत्तिः संपीडक्षुभितजलेषु तोयदेषु ॥१२॥