पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
किरातार्जुनीये


तिष्ठद्भिः कथमपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरङ्गैः ।
नेमीनामसति विवर्तने रथौघैरासेदे वि[१]यति विमानवत्प्रवृत्तिः॥४॥

  तिष्ठद्भिरिति ॥ कथमपि बाढम् । 'कथमादि तथाप्यन्ते यत्ने गौरवबाढयोः इति वैजयन्ती । देवतानामनुभावात्तिष्ठद्भिः। अपतद्भिरित्यर्थः । रथविशेषणमेतत् । प्रजविभिर्वेगवद्भिस्तुरङ्गैरायतं दूरमाकृष्टै रथौधैर्वियत्याकाशे नेमीनां चक्रधाराणाम् । 'चक्रधाराप्रधिर्नेमिः' इति यादवः। विवर्तने भ्रमणेऽसति विमानवद्विमानानामिवेत्युपमा । 'तत्र तस्येव' इति वतिप्रत्ययः । प्रवृत्तिर्गतिरासेदे प्राता । सदेः कर्मणि लिट् ॥

कान्तानां कृतपुलकः स्तनाङ्गरागे वक्रेषु च्व्युततिलकेषु मौक्तिकाभः।
संपेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ॥५॥

  कान्तानामिति ॥ कान्तानां स्तनानामङ्गरागे कृतपुलको जनितोद्भेदः । कृतरोमाञ्च इत्यर्थः । च्युताः प्रमृष्टास्तिलका येषां तेषु वक्रेषु मौक्तिकाभः श्रमसलिलोद्गमः स्वेदोद्भेदो विभूषा भूषणं संपेदे संपन्नः । कर्तरि लिट् । तथाहि । रम्याणां स्वभावसुन्दराणां विकृतिरपि श्रियं तनोति । अतः स्वेदस्यापि विभूषणत्वमुपपद्यत इति भावः ॥

राजद्भिः पथि मरुतामभिन्नरूपैरुल्कार्चिःस्फुटगतिभिर्वजांशुकानां।
तेजोभिः कनकनिकाषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ॥६॥

  राजद्भिरिति॥मरुतां पथ्याकाशे राजद्भिर्दीप्यमानैरभिन्नरूपैरविच्छिन्नाकारैरत एवोल्कानामर्चीषीव स्फुटगतीनिदीप्तमार्गाणि येषां तैः। कनकस्य निकाषः कषणं तस्य राजी रेखा तद्वदौरैररुणैः। 'गौरः पीतेऽरुणे श्वेते' इति विश्वः । ध्वजांशुकानां तेजोभिः पताकाकान्तिभिरायामस्तेषामेव दैर्घ्यं सातिरेकः सातिशयः क्रियते सेव कृत इव । दीर्घा ध्वजपटाः स्वतेजःप्रसारेण दीर्घतमा इव लक्ष्यन्त इवेत्युत्प्रेक्षा । सा चोल्काद्युप- मानुप्राणिता ॥

रामाणामवजितमाल्यसौकुमार्ये संप्राप्ते वपुषि सहत्वमातपस्य ।
गन्धर्वैरधिगतविस्मयै: प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥७॥

  रामाणामिति ॥ मालैव माल्यं तस्य सौकुमार्यमवजितं येन तस्सिन् । कुसुमादपि सुकुमार इत्यर्थः । रामाणां वपुष्यातपस्य । कृद्योगे कर्मणि षष्ठी। सहत इति सहः क्षमः। पचाद्यच् । तस्य भावः सहत्वम् । तत्संप्राप्ते सत्यधिगतविस्मयैः संप्राप्ताश्चर्यैर्गन्धर्वैर्वि- धातुर्विधिषु सृष्टिषु कल्याणी साधीयसी । उपकारकत्वादिति भावः । विचित्रता नानाविधत्वं प्रतीयेऽवगता ज्ञाता । प्रतिपूर्वादिणः कर्मणि लिट् ॥


  1. 'नभसि' इति पाठः