पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
किरातार्जुनीये


  अधिगम्येति ॥ मघवेन्द्र इति पूर्वोक्तं गुह्यकगणात्तन्मनस: प्रियं प्रियसुतस्यार्जुनस्य तपोऽधिगम्य ज्ञात्वा । गुप्त्यपेक्षया समानकर्तृकत्वात्क्त्वानिर्देशः । उदितं तत्तपसो देवकार्यार्थत्वादुत्पन्नं हर्षं निजुगोप गोपायामास । तथा हि । प्रभवतां प्रभूणां धियो नयवर्त्मगा नीतिमार्गानुसारिण्यो हि। अन्यथा मन्त्रभेदे कार्यहानिः स्यादिति भावः॥

प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः।
उपलब्धुमस्य नि[१]यमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥३९॥

  प्रणिधायेति ॥ अथ हरिरिन्द्रश्चित्तं प्रणिधाय विषयान्तरपरिहारेणात्मन्यवस्थाप्य तत्र तस्मिन्नर्जुने भक्ततया विदिते सत्यपि । उपलक्षणे तृतीया । अपूर्व इव । अविदित इवेत्यर्थः । 'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पान्न स्मिन्नादेशः । अस्यार्जुनस्य नियमस्थिरतां दार्ढ्यमुपलब्धुम् । परीक्षितुमित्यर्थः । लोकप्रतीत्यर्थमिति भावः । सुरसुन्दरीरिति वक्ष्यमाणप्रकारं वचोऽभिदधे ॥

सुकुमारमेकमणु मर्मभिदामतिदूरगं युतममोघतया।
[२]विपक्षमस्त्रमपरं कतमद्विजयाय यूयमिव चित्तभुवः ॥४०॥

  सुकुमारमिति ॥ मर्मभिदां मर्मच्छेदिनाम् । अस्त्रान्तराणां मध्य इत्यर्थः । 'यतश्च निर्धारणम्' इति षष्टी । अपरमन्यत्कतमत् । 'वा बहृनां जातिपरिप्रश्ने डतमच्' । यूयमिव सुकुमारं कोमलं न तु कठिनम् । अन्यत्तु कठिनं भवति । तथैकं न बहु । तत्त्वनेकं भवति।तथाणु सूक्ष्मं न स्थूलम् । अलक्ष्यलक्ष्यप्रवेशित्वादिति भाव:। तत्तु लक्ष्यलक्ष्यप्रवेशि । तथातिदूरगं दूरलक्ष्यभेदि । तत्तु समीपलक्ष्यभेदि । तथामोघतयामोघत्व- गुणेन युतं युक्तम् । न कदाचिद्व्यभिचरतीति भावः । अन्यत्तु कदाचिदपि लक्ष्यादपराध्यति । तथाविपक्षमसत्प्रतिकारम् । अन्यतु विद्यमानप्रतीकारम् । चित्तभुवः कामस्य । कर्तरि षष्ठी । विजयाय । एतद्विशेषणविशिष्टमस्त्रमस्तीति शेषः। न किंचिद- स्तीत्यर्थः । अत्रोपमालंकारः । साभिप्रायविशेषणत्वात्परिकरालंकारश्च । तयोरुभयो- रङ्गाङ्गिभावेन संकरः ॥   असामर्थ्यशङ्कां परिहरति-

भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् ।
परिपीयमाणमिव वोऽसकलैरवसादमेति नयनाञ्जलिभिः॥४१॥

  भवेति ॥ भवधीतये संसारनिवृत्तये हतबृहत्तमसां निरस्तमहामोहानां योगिनां संबन्धि रजो गुणः। रजो धूलिरिति श्लिष्टरूपकम् । तस्य शमनं निवर्तकमवबोधस्तत्त्वज्ञा- नमेव वारि तद्यो युष्माकमसकलैरसमग्रैर्नयनान्येवाञ्जलयस्तैः परिपीयमाणमिवेत्युत्प्रे-


  1. 'मनसः' इति पाठः
  2. 'अविलक्ष्यम्' इति पाठः