पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोननवशीतितमोऽध्याय १७१ ‘मित्रः सुपर्ण' इति प्लोतेन विमृज्य पूर्ववद्रायैरलङ्गत्य त् भूभुय' ‘इति मूलग्रन्थैः संस्पृश्य बुद्धिमता' मिति धातुभिरनङ्गत्य पत्पाद्यादिभिरभ्यर्थं फनिक्रदादिना आलयं प्रदक्षिणीकृत्य 'अर्चास्थाने या मस्थाप्याभ्ययं पाय सादिभिः प्रभूतं महाहविर्वा यथाशक्ति ‘नवेदयेत् । । ध्रुवार्चनायां मण्डपं प्रपाया वा मृदादि द्रव्याणि सन्न्यस्यादाय अभ्यन्तर प्रविश्य तत्रैव ‘देवेशं । स्नापयेत् । अथवा औत्सम बिम्बं तत्पार्श्व प्रतिष्ठाप्य तत्रैव स्नपनोत्सवादीन कुर्यात् । ध्रुवार्चायामुत्सय न कुर्यादत्यन्ये वदन्ति । देवेशस्य स्नपनेनावग्रहदुर्भिक्षव्याध्याधिनाशाद्यशुभानि सपद्रण नश्यन्ति । तस्माद्भक्तयै कुर्यात् । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्त ज्ञानकाण्डे महास्नपनक्रमो नाम एकोनतततमोऽध्यायः ।। ।। अथ नवतितमोऽध्यायः ।। स्नपनभेदाःद्यलक्षणप्रमाणादिः ते अथ स्नपनं तपक्धिम् । मृत्पर्वतधान्याहुराष्टमङ्गलानि पञ्च प्राक् द्रव्याणिं । षोडशांशं कृत्वा तदेक्रोशं धृत ध्वजं दध यश क्षीरं चतुरर्थं गोमयं षडंश गोमूत्रमेयमेतैः पञ्चभिः गव्यैर्युक्तं पञ्चगव्यम् । शुद्ध नवनीत सद्य. समपक्कं सुवर्णाभं घृतं श्रेष्ठं, अनतीतपञ्चदशाह या । ‘पुष्पद्रायणकं फलद्रावणक वा मधु, तदलाभे नालिकेराम्भो ग्राह्यम् । माक्षिकं चेति केचित् । न युक्तं दधि । सद्यो दुग्धं क्षीरम् । चन्द रैलालपड़ादिरागन्धे. मिश्रे गन्यो दकम् । यवसर्षपमापैर्युक्तं ब्रिहिभिस्तण्डुलैर्वा युक्तं अक्षसोदरुम् । रुदलीचूत पनसनालिफेरनारामातुलुङ्गो' तममौञ्जकामरभयङआदीना फलैः यथालाभैर्युक्तं १. ल. आस्थाने चा. 2. ड. पायसाद्य 3. A हर्निश्येत् . 4. क. देवदेय, 5. A. चतुर्थाशं. 6. म. पुष्पद्रात्रिणक फलद्राविणक रा. 7. क. मिश्रित 8. म. सापैर्युक्तो त्रीहिस्तण्डुलो वा अक्षत. 9. क. तमऽियकामरकुक्षन्दादीना(१)