पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः

प्रथममुद्रणे - ग्रन्थपरिचय

येन देदापदिशेन रोकानुग्रहकाम्यया।
प्रणीतं सूत्रमौबेयं तस्य वेिजनसे नमः ।।

श्रीवैखानसभागवच्छास्रसंहितास्वन्यत्मायाः अस्याः ज्ञानकाण्डसंहितायाः निर्माता 'कश्यपः पश्यको भवति, यत्सर्वं परिपश्यतीति सौक्ष्म्यात्' इति निगम निरुक्तनिजमहिमविशेषः तत्र भवान् कश्यपः परमर्षिरितेि, सच भगवतो विखनसः चतुषु शिष्येषु भृगुमरीच्यत्रिकश्यपेष्वन्यतम इतेि च तदीयग्रन्थसन्द रवसीयते । अस्यैव महः कृत्यन्तरे सत्यकाण्डतर्ककाण्डो ग्रन्थगणनाध्याये भगवता मरीचिना परिगणितौ साम्प्रतमस्माभिर्नापलभ्यते। शाम्रमेतदधिकृत्य इतरैरस्य सतीथ्यैः भृगुमरीच्यविभिः बहयः संहिताः प्राणायिषत ।

आसाचाप्तोपदेशमलकत्वकथनाय शास्रावतारप्रकारो भावता मरिचिना उपवर्णितः । यथा ' वैखानसं महाशास्त्रं सर्ववेदार्थसारभूतमप्रतक्र्यमनिन्दितं वैदिकैरुपसेवितं विष्णोराराधनं सर्वभूतहितार्थाय शाब्दं प्रमाणमवलम्य विष्णुना विखनसे उक्तम् । विखनसा भृग्वादीनामुक्त' मिति (१०१ पटले)। यथा वा कश्यपेन तस्मादेवं विदित्वा लोकक्षयोद्रवपण्यपापफलाधार सुखदुःखप्रवर्तन पत्न्यपत्यधनादीनामसारताञ्च परिज्ञाय ऐहिकामुप्मिकज्ञानहेतुकमनश्वरमप्रभेद्यम नादिमध्यान्तमार्ष शाब्दं प्रमाणमवलम्ब्य तत्सारभूतं सर्वार्थसाधकं भुक्तिमुक्तिफल प्रदमप्रतक्र्यमनवद्यमघौघध्नं वैखानसमिदं शास्र' मित्यादि (२० अध्याये)

संहितास्चेतासु प्रतिपादिता अशाः चरितक्रियाज्ञानयोगाख्यचतुर्विधविभा जकोपाधिमन्तः सन्दृश्यन्ते । यथाऽऽह मरीचिः विमानार्चनाकल्पे ‘अथातो