पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनसप्ततितमोऽध्याय १२५ वायव्यादि कोणान्तेष्वर्चयित्वा पुनः लोकपालानपि ततीयावरणेऽर्चयति । दक्षिणे मार्कण्डेय वामे पद्मापितरिमत्यध्यन्त पञ्जयित्-ा दक्षिणोत्तरयोः ब्रह्मशानो समभ्यर्च आत्मसूक्त जापतेि । र्ण रक्तास्य 'रक्तनेत्र सुरूोदह शुकपिञ्छाम्बरधर विष्णु प्रणवात्मक किरीटकेयूरहारम्बप्रलम्ब यज्ञोपवीतिन्न श्रीपत्साई चतुर्भुज शङ्खचक्रधरमेयं परमात्मान 'सफल यात्वा मनसा प्रणिध्या निपेश्य सुवर्भवभू' रिति बिम्बम्य मूर्धनाभिादेषु क्रमेण न्यस्य यकार पादयोरन्तरे पीठे न्यस्य हृदये बीजाक्षर न्यस्य त प्रणाष्टियिन्यः नेित्यूर्वबाहुमुखः प्रणिधिमुन्ट्टल्य कूर्चेन तारेि बिम्बस्य मूर्धनि विष्णुमायायामीति संग्राय प्रागादि पुरुष सत्यमच्युतमनिरुद्धमित्याहा दक्षिण श्रिय गामे हरेिणीमित्यावाहा 'प्रतद्विष्णुरस्त्वासन मित्यासन पृथक् पृथक्

  • श्चिाधिकानां जन' नेति स्वागत ‘मनोभिम' न्तेत्यनुमान ‘न्य

रुी' ति पाद्यमभिमृश्य त्रीणि पन्द्रोभिमन्ते' ति पाद्य कूर्चन यारि पादयो सात्य ‘शन्नो देवी' रेितेि विष्ण ! आपो हि' ष्लेति पुरुषाय ‘योगे योग इति सत्याय ‘समान वृक्ष' इत्यन्युताय “पवित्र त’ इत्यनिरुद्धाय आचमन दक्षिणे हस्ते कूर्चन ददाति । 'तद्विष्णोः परमं पद-इमाम्सुमनस ' इति पुष्प ‘तद्विप्रास - इमे गन्धा' इति गन्धं “परो मात्रया - वृन्दस्पतेि 'रिति धूप विष्णोः कर्माणि - शुभआज्योति' रिति दीप पृथक् पृथक् मूर्तिभिः संयोज्य ददाति । ‘आ मा बाज' स्येत्यघ्र्यपात्राणि संशोध्य सिष्ठं सोमं यज्ञाङ्गमिन्दु चन्द्रमितेि पात्राधिदेवमाराध्य प्रथमं सिद्धार्थक द्वितीय कुशाग्रे तृतीयं तिलं चतुर्थ तण्डुल पञ्चम दधि पष्ठं क्षीर सप्तममक्षतमष्टमं तोयमिति सङ्गृहा कुहुब मात्रं 1. क. रक्तनेत्रपाणिनासं छ. रक्तास्यनेत्र. 2. ऋकाचित्कः पाठ 3. च. सकृत्. 4 ग. सपुष्पेण. 5. विश्वादिकाना भाष्यपाठः 5. आय. 7. अत्र पुष्पगन्ध धूपदीपोपचारेषु छ, कोशे द्वितीय एव मन्त्रो वेिनियुक्तो दृश्यते, 8. ट. म. पात्रेष्पाराय्य