पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
षट्चत्वारिंशोऽध्यायः

अग्निध्यानम् आस्यहोमः

कुण्डमध्ये प्रत्यङ्भुखः 1सर्वदेवावृतः स्वाहास्वधाभ्यां 2ब्राह्ममासनमासीनः सप्तार्चिः समुज्ज्वलन्नध्र्ववत्क्रो वसति । कर्णे हुते व्याधिपीडनं चक्षुष्यन्धत्वं नासिकायां महाव्याधिर्मस्तके सर्वनाशः शेपेष्वपि दारिद्रयं तस्मात्सर्वप्रयत्नेन आस्यं बुट्वा शरोऽङ्गारेऽग्नौ जुहोति ।

तिलाज्यमिश्र चरुं न्यग्रोधफलमात्रं अङ्गुष्ठानामिकामध्यमाभि: हुत्वा अग्नये वैश्वानराय जातवेदसे पावकाय हुताशनाय हव्यवाहनाय स्वाहाप्रियाय स्वाहा ? इति हुत्वा सर्षपमिश्र चरुं ‘यज्ञमूतये योगमूर्तये विष्णवे वटपत्रशायिने 3अनन्तशायिने पुष्करनाभाय 4विश्वेश्वराय श्रियै पौष्ण्यै मृकण्डुजाय ख्यातीशाय सुपर्णाय शैषिकाय हलाय 5जलाय स्वाहेति' व्याहृत्यन्तं हुत्वा अग्निं विसृज्य देवं प्रणम्याभ्यर्चयति । स्थापकेभ्यः स्वशक्त्या निष्कादहीनं पृथक् पृथक् सुवर्ण दत्वा पश्चात् मृत्सङ्ग्रहणं 6करोतीति विज्ञायते ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे शान्तिहोम (विधि) रत्नन्यासविधानं नाम पट्चत्वारिंशोऽध्यायः ।

॥अथ सप्तवत्वारिंशोऽध्यायः॥

शूललेपनार्थं मृत्सङ्ग्रहणम्

अथ मृत्सङ्ग्रहणम् । 7पुण्यनद्यद्रिसरस्तटाकतीरे शुद्धे देशे मनोरमे पूर्ववङ्गत्वा संशोध्य अभ्यच्यं श्रियं हरिणीं च 8वीशशैषिकौ, प्रोक्षणैः प्रोक्ष्य पुण्याहं वाचयित्वा 9 उक्तलक्षणसम्पन्नाभायुर्वर्णसमन्वितां शुभवृद्धिदांमहीं महीसूतेनादाय शान्तिं हुत्वा देवीभ्यां ऋषिभ्यां वीशशैषिकाभ्यां नदीभ्यः पर्वतेभ्यो नागेभ्यो हुत्वा


1. रु. देक्युतः. 2. कादन्यत्र ब्राह्ममासीन. 3. क. अनन्तशायनाथ. 4. घ. विश्वाशयाय. 5. जलायेति घ. म. कोशयोः नास्ति. 8. भ. भवतीति. 7. ५ पुण्यनद्यादि. 8. A. इदयते इदं पदम. 9. स्व. म. वाच्य .