पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

शास्त्रतस्ते ॥ ४॥

ने दोषगुणालंकारहानादाने शास्त्रादस्मात् । शास्त्रतो हि ज्ञात्वा दोषाञ्जह्यात् गुणालंकारांश्चाददीत ।

 किं पुनः फलमलंकारवता काव्येन, येनैतदर्थोऽयं यत्न इत्यत आह---

काव्यं सदृष्टादृष्टार्थं प्रीतिकीर्तिहेतुत्वात् ॥ ५ ॥


पाश्च गुणालंकाराश्चेति द्वन्द्वः कर्तव्यः । हानं च आदानं च हानादाने । दोषगुणालंकाराणां हानादाने इति विग्रहः । ततश्च दोषाणां हानम् , गुणालंकाराणामादानमिति यथासंख्यं संबन्धः संपत्स्यते । 'इष्टानुवर्तनात्कुर्यात्प्रागनिष्टनिवर्तनम् ।' इति नीत्या गुणालंकारादानात् पूर्वं दोषहानमेव कविना कर्तव्यमिति सूचयितुं दोषहानस्य प्रथमतो निर्देशः कृतः । 'गुणालंकारादानाच्च' इत्यत्रेदमनुसंधेयम्-गुणविवेचनाधिकरणप्रमेयपर्यालोचनायां नित्यत्वानित्यत्वभेदेन गुणालंकारव्यवस्थामास्थास्यमानेन ग्रन्थकृता, अत्र सूत्रे दोषहानवत् गुणादानवच्च नालंकारादानं नियतम् ; किंतु गुणकृतशोभातिशयाधायकत्वसंभावनयैवेति विवक्षितम्--इति। एवं च सति — सौन्दर्यमलंकारः' इत्यत्रापि, या गुणैराधीयते शोभा, यश्चालंकारैस्तदतिशयः, तदुभयमपि सौन्दर्यपर्यायेण अलंकारपदेन संगृहीतमिति व्याख्येयम् । अतो न पूर्वीपरप्रमेयविरोध इति सर्वमनवद्यम् । कवेरिति । 'कृत्यानां कर्तरि वा' इति षष्ठी ।

 ननु दोषहानगुणालंकारादाने किंनिबन्धने इति जिज्ञासमानं प्रत्याह -शास्त्रत इति ।

 ननु सालंकारं काव्यं फलवच्चेत् ; अलंकारस्य निरूपणाय शास्त्रारम्भ उपपद्यते । अतम्तदुपपत्तये फलं वक्तव्यम् । किं पुनस्तत्फलमिति प्रश्नपूर्वकमुत्तरसूत्रमुपन्यस्यति- किं पुनरिति । सच्छन्दस्य विवक्षितमर्थमाह___

 1. 'धर्मार्थकाममोक्षेषु वैचक्षण्य कलासु च । करोति कीर्ति प्रीति च साधुकाव्यनिषेवणम् ॥'