पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. १.
कामधेनुसहिता।

स दोषगुणालंकारहानादानाभ्याम् ॥ ३ ॥

 स खल्वलंकारो दोषहानात् , गुणालंकारादानाच्च संपाद्यः कवेः । कर्तव्यं नियमात्कृतौ । कामचारः पुनः प्रोक्तोऽलंकारेषु मनीषिभिः ॥' इति । उदाहरणं तु यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभय प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि, तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेत समुत्कण्ठते ॥' इति । अत्र स्फुटो न कश्चिदलंकारः । काशकुशावलम्बनाद्विशेषोक्तिविभावनयोरन्यतरालंकारोद्भावनायामलंकारनैयत्यपक्षनिर्वाह इत्यलं दूराभिनिवेशया दुराशया, कविसंरम्भगोचराणामलंकाराणां न कस्यचिदुपलम्भ इति ।” तथापि न काव्यत्वभङ्गः । विशेषोक्तिविभावनयोः स्वस्वविरुद्धार्थमुखेन कथंचिदुद्भावनेऽपि न स्फुटत्वम् , कण्ठोक्त्या निषेध्ययोः कार्यकारणयोर्भावान्तरमुखेनाभावाभिधानात् । अथ साधकबाधकप्रमाणाभावाद्वयोः संदेहरूपसंकर एवेति, तत्राप्यस्फुटतानुवृत्तिर्दुष्परिहरैवेत्यलं प्रसक्तानुप्रसक्तार्थप्रपञ्चनेन । यद्यपि “काव्यं ग्राह्यं सौन्दर्यात्' 'तद्दोषगुणालं- कारहानादानाभ्याम्' इति विन्यासान्तरे लाघवं भवति । तथापि, योऽयमलंकारः काव्यग्रहणहेतुत्वेन उपन्यस्यते, तद्वद्युत्पादकत्वाच्छास्त्रमपि अलंकारनाम्ना व्यपदिश्यत इति शास्त्रस्य अलंकारत्वेन प्रसिद्धिः प्रतिष्ठिता स्यादिति सूचयितुमयं विन्यासः कृतः, काव्यं ग्राह्यमलंकारात्' इति ।

 इत्थमलंकारपदार्थ समर्थ्य तस्य कारणं वक्तुमुत्तरसूत्रमुपक्षिपति---स दोषेति । प्रक्रान्तप्रसिद्धानुभूताद्यनेकार्थत्वात्तच्छब्दोऽत्र प्रक्रान्तार्थपरामर्शीत्याह- स खल्विति । गुणाश्चालंकाराश्च गुणालंकारा इति प्रथमं समस्य, पश्चात् दो-

1. अत्र दोषपदेन रसप्रतिबन्धकानां प्रतिकूलवर्णश्रुतिकटुकष्टानां शाब्दबोधसामग्रीविघटकानां च्युतसस्कृतिक्लिष्टाभवन्मतयोगानामेव ग्रहणम् । एत एव च काव्यत्वविघटकाः; अन्ये तु काव्यापकर्षका एवेत्यर्वाचीनाः। 2. विभावनाविशेषोक्त्योः , तत्संदेहसकरस्य च अस्फुटत्व ग्रन्थकृतैव दर्शयिष्यते । सविसर्गगुरुरेफानुप्रासोऽपि रसाननुगुणत्वादस्फुटः। न च प्रकृते विप्रलम्भशृङ्गाररसप्रतीते रसवदलकार एव स्फुट इति वाच्यम् । रसस्यात्र प्राधान्यात् ; अप्राधान्य एवालंकारत्वोपगमात् । 3. विशेषोक्तिविभावनयोः स्फुटत्वं नाम कार्यकारणाभावयोः साक्षान्नञाद्युल्लिखितत्वम् ।