पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३६
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः ।

 यथा-

  'गगनं गगनाकारं सागरः सागरोपमः ।
  रामरावणयोर्युद्धं रामरावणयोरिव ॥'

 अन्यासादृश्यमेतेन प्रतिपादितम् ।

क्रमेणोपमेयोपमा ॥ १५॥

 एकस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेण उपमेयोपमा ।

 यथा-

 "खमिव जलं जलमिव खं हंस इव शशी शशीव हंसोऽयम् ।

 कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।'

 इयमेव परिवृत्तिरित्येके ; तन्निरासार्थमाह--

 समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ १६ ॥

 समेन विसदृशेन वार्थेन अर्थस्य परिवर्तनं परिवृत्तिः ।


 अनन्वयं वक्तुमाह-विरोधेति । एकस्यैवार्थस्यैकस्मिन्नेव वाक्ये उपमानान्तरव्युदासेनातिशयमाधातुमुपमानत्वं चोपमेयत्वं चोपकल्प्यते । तत्र व्यधिकरणयोर्धर्मयोरुपमानत्वोपमेयत्वयोरेकत्रान्वयासंभवादनन्वयालंकारः । रामरावणयोरिति । स्पष्टम् । एकस्यैवोपमानोपमेयत्वकल्पनायां फलितमाह-~अन्येति

 उपमानान्तरेण असादृश्यं सादृश्याभावः । उपमेयोपमानमुपपादयितुमुपरितनं सूत्रमुपादत्ते- क्रमेणेति । एकस्यैवेत्यनुवर्तते । यत्न क्रमेण वाक्यद्वये एकस्यैव वस्तुन उपमानत्वमुपमेयत्वं च निबध्यते तत्रोपमेयोपमा । खमिवेति । उदाहरणं स्पष्टम् ॥

 साम्यशङ्कायामुपमेयोपमात: परिवृत्तिं व्यावर्तयितुं लक्षणं दर्शयतीत्याह- इयमेवेति । व्याचष्टे-समेनेति । समेन समानेन विसदृशेन असदृशेन वा