पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
१३७
कामधेनुसहिता।

 यथा-

 'आदाय कर्णकिसलयमियमस्मै चरणमरुणमर्पयति ।

 उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ॥'


 यथा-

 'विहाय सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना ।

 बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥'


 उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह--

 उपमेयोपमानानां क्रमसंबन्धः क्रमः॥ १७ ॥

 उपमेयानामुपमानानां चोद्देशिनामनूद्देशिनां च क्रमसंबन्धः क्रमः।

 यथा-

 'तस्याः प्रबन्धलीलाभिरालापस्मितदृष्टिभिः।

 जीयन्ते बल्लकीकुन्दकुमुमेन्दीवरस्रजः ॥'


 क्रमसंबन्धप्रसङ्गेनैव दीपकं दर्शयितुमाह---

उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ॥ १८ ॥

 उपमानवाक्येषूपमेयवाक्येषु चैका क्रिया अनुषङ्गतः संबध्यमाना


अर्थेन अर्थस्य यत्परिवर्तनं विनिमयः, सा. परिवृत्तिः । उदाहरति — यथेति । अत्र प्रसारिताख्यं करणं सूचितमिति केचिदाचक्षते । 'नायकस्यांस एको द्वितीयः प्रसारित इति प्रसारितकम्' इति वात्स्यायनसूत्रम् । तद्विवृतं रतिरहस्ये, प्रियस्य वक्षोंऽसतलं शिरोऽथवा नयेत सव्यं चरणं नितम्बिनी। प्रसारयेद्वा परमायतं पुनर्विपर्ययः स्यादिति हि प्रसारितम्' इति । अत्र चरणकिसलययोः सादृश्यात् समपरिवृत्तिः । विहायेत्यादौ हारवल्कलयोर्वैसादृश्याद्विसदृशपरिवृत्तिः ।

 क्रमालंकारं कथयितुमाह- उपमेयेति । वृत्तिः स्पष्टार्था। प्रबन्धेनाविच्छेदेन लीला यासां ताभिः प्रबन्धलीलाभिः।

 क्रमदीपकयोः सौहार्दमुन्मुद्रयन् सूत्रमवतारयति--- क्रमेति । व्याचष्टे----उपमानेति। एकस्यैव प्रधानसंबन्धितया सकृदुपात्तस्य पदस्य वाक्यान्त-

18